Conjugation tables of tvar

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsttvare tvarāvahe tvarāmahe
Secondtvarase tvarethe tvaradhve
Thirdtvarate tvarete tvarante


PassiveSingularDualPlural
Firsttvarye tvaryāvahe tvaryāmahe
Secondtvaryase tvaryethe tvaryadhve
Thirdtvaryate tvaryete tvaryante


Imperfect

MiddleSingularDualPlural
Firstatvare atvarāvahi atvarāmahi
Secondatvarathāḥ atvarethām atvaradhvam
Thirdatvarata atvaretām atvaranta


PassiveSingularDualPlural
Firstatvarye atvaryāvahi atvaryāmahi
Secondatvaryathāḥ atvaryethām atvaryadhvam
Thirdatvaryata atvaryetām atvaryanta


Optative

MiddleSingularDualPlural
Firsttvareya tvarevahi tvaremahi
Secondtvarethāḥ tvareyāthām tvaredhvam
Thirdtvareta tvareyātām tvareran


PassiveSingularDualPlural
Firsttvaryeya tvaryevahi tvaryemahi
Secondtvaryethāḥ tvaryeyāthām tvaryedhvam
Thirdtvaryeta tvaryeyātām tvaryeran


Imperative

MiddleSingularDualPlural
Firsttvarai tvarāvahai tvarāmahai
Secondtvarasva tvarethām tvaradhvam
Thirdtvaratām tvaretām tvarantām


PassiveSingularDualPlural
Firsttvaryai tvaryāvahai tvaryāmahai
Secondtvaryasva tvaryethām tvaryadhvam
Thirdtvaryatām tvaryetām tvaryantām


Future

MiddleSingularDualPlural
Firsttvariṣye tvariṣyāvahe tvariṣyāmahe
Secondtvariṣyase tvariṣyethe tvariṣyadhve
Thirdtvariṣyate tvariṣyete tvariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttvaritāsmi tvaritāsvaḥ tvaritāsmaḥ
Secondtvaritāsi tvaritāsthaḥ tvaritāstha
Thirdtvaritā tvaritārau tvaritāraḥ


Perfect

MiddleSingularDualPlural
Firsttatvare tatvarivahe tatvarimahe
Secondtatvariṣe tatvarāthe tatvaridhve
Thirdtatvare tatvarāte tatvarire


Aorist

ActiveSingularDualPlural
Firstatitvaram atitvarāva atitvarāma
Secondatitvaraḥ atitvaratam atitvarata
Thirdatitvarat atitvaratām atitvaran


MiddleSingularDualPlural
Firstatitvare atitvarāvahi atitvarāmahi
Secondatitvarathāḥ atitvarethām atitvaradhvam
Thirdatitvarata atitvaretām atitvaranta


Benedictive

ActiveSingularDualPlural
Firsttvaryāsam tvaryāsva tvaryāsma
Secondtvaryāḥ tvaryāstam tvaryāsta
Thirdtvaryāt tvaryāstām tvaryāsuḥ

Participles

Past Passive Participle
tvarita m. n. tvaritā f.

Past Passive Participle
tvarta m. n. tvartā f.

Past Passive Participle
tūrṇa m. n. tūrṇā f.

Past Active Participle
tūrṇavat m. n. tūrṇavatī f.

Past Active Participle
tvartavat m. n. tvartavatī f.

Past Active Participle
tvaritavat m. n. tvaritavatī f.

Present Middle Participle
tvaramāṇa m. n. tvaramāṇā f.

Present Passive Participle
tvaryamāṇa m. n. tvaryamāṇā f.

Future Middle Participle
tvariṣyamāṇa m. n. tvariṣyamāṇā f.

Future Passive Participle
tvaritavya m. n. tvaritavyā f.

Future Passive Participle
tvārya m. n. tvāryā f.

Future Passive Participle
tvaraṇīya m. n. tvaraṇīyā f.

Perfect Middle Participle
tatvarāṇa m. n. tatvarāṇā f.

Indeclinable forms

Infinitive
tvaritum

Absolutive
tvaritvā

Absolutive
tūrtvā

Absolutive
-tvarya

Absolutive
-tūrya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttvarayāmi tvarayāvaḥ tvarayāmaḥ
Secondtvarayasi tvarayathaḥ tvarayatha
Thirdtvarayati tvarayataḥ tvarayanti


MiddleSingularDualPlural
Firsttvaraye tvarayāvahe tvarayāmahe
Secondtvarayase tvarayethe tvarayadhve
Thirdtvarayate tvarayete tvarayante


PassiveSingularDualPlural
Firsttvarye tvaryāvahe tvaryāmahe
Secondtvaryase tvaryethe tvaryadhve
Thirdtvaryate tvaryete tvaryante


Imperfect

ActiveSingularDualPlural
Firstatvarayam atvarayāva atvarayāma
Secondatvarayaḥ atvarayatam atvarayata
Thirdatvarayat atvarayatām atvarayan


MiddleSingularDualPlural
Firstatvaraye atvarayāvahi atvarayāmahi
Secondatvarayathāḥ atvarayethām atvarayadhvam
Thirdatvarayata atvarayetām atvarayanta


PassiveSingularDualPlural
Firstatvarye atvaryāvahi atvaryāmahi
Secondatvaryathāḥ atvaryethām atvaryadhvam
Thirdatvaryata atvaryetām atvaryanta


Optative

ActiveSingularDualPlural
Firsttvarayeyam tvarayeva tvarayema
Secondtvarayeḥ tvarayetam tvarayeta
Thirdtvarayet tvarayetām tvarayeyuḥ


MiddleSingularDualPlural
Firsttvarayeya tvarayevahi tvarayemahi
Secondtvarayethāḥ tvarayeyāthām tvarayedhvam
Thirdtvarayeta tvarayeyātām tvarayeran


PassiveSingularDualPlural
Firsttvaryeya tvaryevahi tvaryemahi
Secondtvaryethāḥ tvaryeyāthām tvaryedhvam
Thirdtvaryeta tvaryeyātām tvaryeran


Imperative

ActiveSingularDualPlural
Firsttvarayāṇi tvarayāva tvarayāma
Secondtvaraya tvarayatam tvarayata
Thirdtvarayatu tvarayatām tvarayantu


MiddleSingularDualPlural
Firsttvarayai tvarayāvahai tvarayāmahai
Secondtvarayasva tvarayethām tvarayadhvam
Thirdtvarayatām tvarayetām tvarayantām


PassiveSingularDualPlural
Firsttvaryai tvaryāvahai tvaryāmahai
Secondtvaryasva tvaryethām tvaryadhvam
Thirdtvaryatām tvaryetām tvaryantām


Future

ActiveSingularDualPlural
Firsttvarayiṣyāmi tvarayiṣyāvaḥ tvarayiṣyāmaḥ
Secondtvarayiṣyasi tvarayiṣyathaḥ tvarayiṣyatha
Thirdtvarayiṣyati tvarayiṣyataḥ tvarayiṣyanti


MiddleSingularDualPlural
Firsttvarayiṣye tvarayiṣyāvahe tvarayiṣyāmahe
Secondtvarayiṣyase tvarayiṣyethe tvarayiṣyadhve
Thirdtvarayiṣyate tvarayiṣyete tvarayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttvarayitāsmi tvarayitāsvaḥ tvarayitāsmaḥ
Secondtvarayitāsi tvarayitāsthaḥ tvarayitāstha
Thirdtvarayitā tvarayitārau tvarayitāraḥ

Participles

Past Passive Participle
tvarita m. n. tvaritā f.

Past Active Participle
tvaritavat m. n. tvaritavatī f.

Present Active Participle
tvarayat m. n. tvarayantī f.

Present Middle Participle
tvarayamāṇa m. n. tvarayamāṇā f.

Present Passive Participle
tvaryamāṇa m. n. tvaryamāṇā f.

Future Active Participle
tvarayiṣyat m. n. tvarayiṣyantī f.

Future Middle Participle
tvarayiṣyamāṇa m. n. tvarayiṣyamāṇā f.

Future Passive Participle
tvarya m. n. tvaryā f.

Future Passive Participle
tvaraṇīya m. n. tvaraṇīyā f.

Future Passive Participle
tvarayitavya m. n. tvarayitavyā f.

Indeclinable forms

Infinitive
tvarayitum

Absolutive
tvarayitvā

Absolutive
-tvarya

Periphrastic Perfect
tvarayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria