Declension table of ?tvartavat

Deva

MasculineSingularDualPlural
Nominativetvartavān tvartavantau tvartavantaḥ
Vocativetvartavan tvartavantau tvartavantaḥ
Accusativetvartavantam tvartavantau tvartavataḥ
Instrumentaltvartavatā tvartavadbhyām tvartavadbhiḥ
Dativetvartavate tvartavadbhyām tvartavadbhyaḥ
Ablativetvartavataḥ tvartavadbhyām tvartavadbhyaḥ
Genitivetvartavataḥ tvartavatoḥ tvartavatām
Locativetvartavati tvartavatoḥ tvartavatsu

Compound tvartavat -

Adverb -tvartavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria