Conjugation tables of ?trai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttrāyāmi trāyāvaḥ trāyāmaḥ
Secondtrāyasi trāyathaḥ trāyatha
Thirdtrāyati trāyataḥ trāyanti


MiddleSingularDualPlural
Firsttrāye trāyāvahe trāyāmahe
Secondtrāyase trāyethe trāyadhve
Thirdtrāyate trāyete trāyante


PassiveSingularDualPlural
Firsttrīye trīyāvahe trīyāmahe
Secondtrīyase trīyethe trīyadhve
Thirdtrīyate trīyete trīyante


Imperfect

ActiveSingularDualPlural
Firstatrāyam atrāyāva atrāyāma
Secondatrāyaḥ atrāyatam atrāyata
Thirdatrāyat atrāyatām atrāyan


MiddleSingularDualPlural
Firstatrāye atrāyāvahi atrāyāmahi
Secondatrāyathāḥ atrāyethām atrāyadhvam
Thirdatrāyata atrāyetām atrāyanta


PassiveSingularDualPlural
Firstatrīye atrīyāvahi atrīyāmahi
Secondatrīyathāḥ atrīyethām atrīyadhvam
Thirdatrīyata atrīyetām atrīyanta


Optative

ActiveSingularDualPlural
Firsttrāyeyam trāyeva trāyema
Secondtrāyeḥ trāyetam trāyeta
Thirdtrāyet trāyetām trāyeyuḥ


MiddleSingularDualPlural
Firsttrāyeya trāyevahi trāyemahi
Secondtrāyethāḥ trāyeyāthām trāyedhvam
Thirdtrāyeta trāyeyātām trāyeran


PassiveSingularDualPlural
Firsttrīyeya trīyevahi trīyemahi
Secondtrīyethāḥ trīyeyāthām trīyedhvam
Thirdtrīyeta trīyeyātām trīyeran


Imperative

ActiveSingularDualPlural
Firsttrāyāṇi trāyāva trāyāma
Secondtrāya trāyatam trāyata
Thirdtrāyatu trāyatām trāyantu


MiddleSingularDualPlural
Firsttrāyai trāyāvahai trāyāmahai
Secondtrāyasva trāyethām trāyadhvam
Thirdtrāyatām trāyetām trāyantām


PassiveSingularDualPlural
Firsttrīyai trīyāvahai trīyāmahai
Secondtrīyasva trīyethām trīyadhvam
Thirdtrīyatām trīyetām trīyantām


Future

ActiveSingularDualPlural
Firsttraiṣyāmi traiṣyāvaḥ traiṣyāmaḥ
Secondtraiṣyasi traiṣyathaḥ traiṣyatha
Thirdtraiṣyati traiṣyataḥ traiṣyanti


MiddleSingularDualPlural
Firsttraiṣye traiṣyāvahe traiṣyāmahe
Secondtraiṣyase traiṣyethe traiṣyadhve
Thirdtraiṣyate traiṣyete traiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttrātāsmi trātāsvaḥ trātāsmaḥ
Secondtrātāsi trātāsthaḥ trātāstha
Thirdtrātā trātārau trātāraḥ


Perfect

ActiveSingularDualPlural
Firsttatrau tatriva tatrima
Secondtatritha tatrātha tatrathuḥ tatra
Thirdtatrau tatratuḥ tatruḥ


MiddleSingularDualPlural
Firsttatre tatrivahe tatrimahe
Secondtatriṣe tatrāthe tatridhve
Thirdtatre tatrāte tatrire


Benedictive

ActiveSingularDualPlural
Firsttrīyāsam trīyāsva trīyāsma
Secondtrīyāḥ trīyāstam trīyāsta
Thirdtrīyāt trīyāstām trīyāsuḥ

Participles

Past Passive Participle
trīta m. n. trītā f.

Past Active Participle
trītavat m. n. trītavatī f.

Present Active Participle
trāyat m. n. trāyantī f.

Present Middle Participle
trāyamāṇa m. n. trāyamāṇā f.

Present Passive Participle
trīyamāṇa m. n. trīyamāṇā f.

Future Active Participle
traiṣyat m. n. traiṣyantī f.

Future Middle Participle
traiṣyamāṇa m. n. traiṣyamāṇā f.

Future Passive Participle
trātavya m. n. trātavyā f.

Future Passive Participle
treya m. n. treyā f.

Future Passive Participle
trāyaṇīya m. n. trāyaṇīyā f.

Perfect Active Participle
tatrivas m. n. tatruṣī f.

Perfect Middle Participle
tatrāṇa m. n. tatrāṇā f.

Indeclinable forms

Infinitive
trātum

Absolutive
trītvā

Absolutive
-trīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria