Declension table of ?trītavat

Deva

MasculineSingularDualPlural
Nominativetrītavān trītavantau trītavantaḥ
Vocativetrītavan trītavantau trītavantaḥ
Accusativetrītavantam trītavantau trītavataḥ
Instrumentaltrītavatā trītavadbhyām trītavadbhiḥ
Dativetrītavate trītavadbhyām trītavadbhyaḥ
Ablativetrītavataḥ trītavadbhyām trītavadbhyaḥ
Genitivetrītavataḥ trītavatoḥ trītavatām
Locativetrītavati trītavatoḥ trītavatsu

Compound trītavat -

Adverb -trītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria