Conjugation tables of ?sniṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsneṭayāmi sneṭayāvaḥ sneṭayāmaḥ
Secondsneṭayasi sneṭayathaḥ sneṭayatha
Thirdsneṭayati sneṭayataḥ sneṭayanti


MiddleSingularDualPlural
Firstsneṭaye sneṭayāvahe sneṭayāmahe
Secondsneṭayase sneṭayethe sneṭayadhve
Thirdsneṭayate sneṭayete sneṭayante


PassiveSingularDualPlural
Firstsneṭye sneṭyāvahe sneṭyāmahe
Secondsneṭyase sneṭyethe sneṭyadhve
Thirdsneṭyate sneṭyete sneṭyante


Imperfect

ActiveSingularDualPlural
Firstasneṭayam asneṭayāva asneṭayāma
Secondasneṭayaḥ asneṭayatam asneṭayata
Thirdasneṭayat asneṭayatām asneṭayan


MiddleSingularDualPlural
Firstasneṭaye asneṭayāvahi asneṭayāmahi
Secondasneṭayathāḥ asneṭayethām asneṭayadhvam
Thirdasneṭayata asneṭayetām asneṭayanta


PassiveSingularDualPlural
Firstasneṭye asneṭyāvahi asneṭyāmahi
Secondasneṭyathāḥ asneṭyethām asneṭyadhvam
Thirdasneṭyata asneṭyetām asneṭyanta


Optative

ActiveSingularDualPlural
Firstsneṭayeyam sneṭayeva sneṭayema
Secondsneṭayeḥ sneṭayetam sneṭayeta
Thirdsneṭayet sneṭayetām sneṭayeyuḥ


MiddleSingularDualPlural
Firstsneṭayeya sneṭayevahi sneṭayemahi
Secondsneṭayethāḥ sneṭayeyāthām sneṭayedhvam
Thirdsneṭayeta sneṭayeyātām sneṭayeran


PassiveSingularDualPlural
Firstsneṭyeya sneṭyevahi sneṭyemahi
Secondsneṭyethāḥ sneṭyeyāthām sneṭyedhvam
Thirdsneṭyeta sneṭyeyātām sneṭyeran


Imperative

ActiveSingularDualPlural
Firstsneṭayāni sneṭayāva sneṭayāma
Secondsneṭaya sneṭayatam sneṭayata
Thirdsneṭayatu sneṭayatām sneṭayantu


MiddleSingularDualPlural
Firstsneṭayai sneṭayāvahai sneṭayāmahai
Secondsneṭayasva sneṭayethām sneṭayadhvam
Thirdsneṭayatām sneṭayetām sneṭayantām


PassiveSingularDualPlural
Firstsneṭyai sneṭyāvahai sneṭyāmahai
Secondsneṭyasva sneṭyethām sneṭyadhvam
Thirdsneṭyatām sneṭyetām sneṭyantām


Future

ActiveSingularDualPlural
Firstsneṭayiṣyāmi sneṭayiṣyāvaḥ sneṭayiṣyāmaḥ
Secondsneṭayiṣyasi sneṭayiṣyathaḥ sneṭayiṣyatha
Thirdsneṭayiṣyati sneṭayiṣyataḥ sneṭayiṣyanti


MiddleSingularDualPlural
Firstsneṭayiṣye sneṭayiṣyāvahe sneṭayiṣyāmahe
Secondsneṭayiṣyase sneṭayiṣyethe sneṭayiṣyadhve
Thirdsneṭayiṣyate sneṭayiṣyete sneṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsneṭayitāsmi sneṭayitāsvaḥ sneṭayitāsmaḥ
Secondsneṭayitāsi sneṭayitāsthaḥ sneṭayitāstha
Thirdsneṭayitā sneṭayitārau sneṭayitāraḥ

Participles

Past Passive Participle
sneṭita m. n. sneṭitā f.

Past Active Participle
sneṭitavat m. n. sneṭitavatī f.

Present Active Participle
sneṭayat m. n. sneṭayantī f.

Present Middle Participle
sneṭayamāna m. n. sneṭayamānā f.

Present Passive Participle
sneṭyamāna m. n. sneṭyamānā f.

Future Active Participle
sneṭayiṣyat m. n. sneṭayiṣyantī f.

Future Middle Participle
sneṭayiṣyamāṇa m. n. sneṭayiṣyamāṇā f.

Future Passive Participle
sneṭayitavya m. n. sneṭayitavyā f.

Future Passive Participle
sneṭya m. n. sneṭyā f.

Future Passive Participle
sneṭanīya m. n. sneṭanīyā f.

Indeclinable forms

Infinitive
sneṭayitum

Absolutive
sneṭayitvā

Absolutive
-sneṭayya

Periphrastic Perfect
sneṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria