Declension table of ?sneṭitavat

Deva

MasculineSingularDualPlural
Nominativesneṭitavān sneṭitavantau sneṭitavantaḥ
Vocativesneṭitavan sneṭitavantau sneṭitavantaḥ
Accusativesneṭitavantam sneṭitavantau sneṭitavataḥ
Instrumentalsneṭitavatā sneṭitavadbhyām sneṭitavadbhiḥ
Dativesneṭitavate sneṭitavadbhyām sneṭitavadbhyaḥ
Ablativesneṭitavataḥ sneṭitavadbhyām sneṭitavadbhyaḥ
Genitivesneṭitavataḥ sneṭitavatoḥ sneṭitavatām
Locativesneṭitavati sneṭitavatoḥ sneṭitavatsu

Compound sneṭitavat -

Adverb -sneṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria