Conjugation tables of pre

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpremi prevaḥ premaḥ
Secondpreṣi prethaḥ pretha
Thirdpreti pretaḥ prayanti


MiddleSingularDualPlural
Firstpraye prevahe premahe
Secondpreṣe prayāthe predhve
Thirdprete prayāte prayate


PassiveSingularDualPlural
Firstprīye prīyāvahe prīyāmahe
Secondprīyase prīyethe prīyadhve
Thirdprīyate prīyete prīyante


Imperfect

ActiveSingularDualPlural
Firstaprayam apreva aprema
Secondapreḥ apretam apreta
Thirdapret apretām aprayan


MiddleSingularDualPlural
Firstaprayi aprevahi apremahi
Secondaprethāḥ aprayāthām apredhvam
Thirdapreta aprayātām aprayata


PassiveSingularDualPlural
Firstaprīye aprīyāvahi aprīyāmahi
Secondaprīyathāḥ aprīyethām aprīyadhvam
Thirdaprīyata aprīyetām aprīyanta


Optative

ActiveSingularDualPlural
Firstpreyām preyāva preyāma
Secondpreyāḥ preyātam preyāta
Thirdpreyāt preyātām preyuḥ


MiddleSingularDualPlural
Firstprayīya prayīvahi prayīmahi
Secondprayīthāḥ prayīyāthām prayīdhvam
Thirdprayīta prayīyātām prayīran


PassiveSingularDualPlural
Firstprīyeya prīyevahi prīyemahi
Secondprīyethāḥ prīyeyāthām prīyedhvam
Thirdprīyeta prīyeyātām prīyeran


Imperative

ActiveSingularDualPlural
Firstprayāṇi prayāva prayāma
Secondprehi pretam preta
Thirdpretu pretām prayantu


MiddleSingularDualPlural
Firstprayai prayāvahai prayāmahai
Secondpreṣva prayāthām predhvam
Thirdpretām prayātām prayatām


PassiveSingularDualPlural
Firstprīyai prīyāvahai prīyāmahai
Secondprīyasva prīyethām prīyadhvam
Thirdprīyatām prīyetām prīyantām


Future

ActiveSingularDualPlural
Firstpreṣyāmi preṣyāvaḥ preṣyāmaḥ
Secondpreṣyasi preṣyathaḥ preṣyatha
Thirdpreṣyati preṣyataḥ preṣyanti


MiddleSingularDualPlural
Firstpreṣye preṣyāvahe preṣyāmahe
Secondpreṣyase preṣyethe preṣyadhve
Thirdpreṣyate preṣyete preṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstprātāsmi prātāsvaḥ prātāsmaḥ
Secondprātāsi prātāsthaḥ prātāstha
Thirdprātā prātārau prātāraḥ


Perfect

ActiveSingularDualPlural
Firstpaprau papriva paprima
Secondpapritha paprātha paprathuḥ papra
Thirdpaprau papratuḥ papruḥ


MiddleSingularDualPlural
Firstpapre paprivahe paprimahe
Secondpapriṣe paprāthe papridhve
Thirdpapre paprāte paprire


Benedictive

ActiveSingularDualPlural
Firstprīyāsam prīyāsva prīyāsma
Secondprīyāḥ prīyāstam prīyāsta
Thirdprīyāt prīyāstām prīyāsuḥ

Participles

Past Passive Participle
prīta m. n. prītā f.

Past Active Participle
prītavat m. n. prītavatī f.

Present Active Participle
prayat m. n. prayatī f.

Present Middle Participle
prayāṇa m. n. prayāṇā f.

Present Passive Participle
prīyamāṇa m. n. prīyamāṇā f.

Future Active Participle
preṣyat m. n. preṣyantī f.

Future Middle Participle
preṣyamāṇa m. n. preṣyamāṇā f.

Future Passive Participle
prātavya m. n. prātavyā f.

Future Passive Participle
preya m. n. preyā f.

Future Passive Participle
prayaṇīya m. n. prayaṇīyā f.

Perfect Active Participle
paprivas m. n. papruṣī f.

Perfect Middle Participle
paprāṇa m. n. paprāṇā f.

Indeclinable forms

Infinitive
prātum

Absolutive
prītvā

Absolutive
-prīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria