तिङन्तावली प्रे

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रेति प्रेतः प्रयन्ति
मध्यमप्रेषि प्रेथः प्रेथ
उत्तमप्रेमि प्रेवः प्रेमः


आत्मनेपदेएकद्विबहु
प्रथमप्रेते प्रयाते प्रयते
मध्यमप्रेषे प्रयाथे प्रेध्वे
उत्तमप्रये प्रेवहे प्रेमहे


कर्मणिएकद्विबहु
प्रथमप्रीयते प्रीयेते प्रीयन्ते
मध्यमप्रीयसे प्रीयेथे प्रीयध्वे
उत्तमप्रीये प्रीयावहे प्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रेत् अप्रेताम् अप्रयन्
मध्यमअप्रेः अप्रेतम् अप्रेत
उत्तमअप्रयम् अप्रेव अप्रेम


आत्मनेपदेएकद्विबहु
प्रथमअप्रेत अप्रयाताम् अप्रयत
मध्यमअप्रेथाः अप्रयाथाम् अप्रेध्वम्
उत्तमअप्रयि अप्रेवहि अप्रेमहि


कर्मणिएकद्विबहु
प्रथमअप्रीयत अप्रीयेताम् अप्रीयन्त
मध्यमअप्रीयथाः अप्रीयेथाम् अप्रीयध्वम्
उत्तमअप्रीये अप्रीयावहि अप्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रेयात् प्रेयाताम् प्रेयुः
मध्यमप्रेयाः प्रेयातम् प्रेयात
उत्तमप्रेयाम् प्रेयाव प्रेयाम


आत्मनेपदेएकद्विबहु
प्रथमप्रयीत प्रयीयाताम् प्रयीरन्
मध्यमप्रयीथाः प्रयीयाथाम् प्रयीध्वम्
उत्तमप्रयीय प्रयीवहि प्रयीमहि


कर्मणिएकद्विबहु
प्रथमप्रीयेत प्रीयेयाताम् प्रीयेरन्
मध्यमप्रीयेथाः प्रीयेयाथाम् प्रीयेध्वम्
उत्तमप्रीयेय प्रीयेवहि प्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रेतु प्रेताम् प्रयन्तु
मध्यमप्रेहि प्रेतम् प्रेत
उत्तमप्रयाणि प्रयाव प्रयाम


आत्मनेपदेएकद्विबहु
प्रथमप्रेताम् प्रयाताम् प्रयताम्
मध्यमप्रेष्व प्रयाथाम् प्रेध्वम्
उत्तमप्रयै प्रयावहै प्रयामहै


कर्मणिएकद्विबहु
प्रथमप्रीयताम् प्रीयेताम् प्रीयन्ताम्
मध्यमप्रीयस्व प्रीयेथाम् प्रीयध्वम्
उत्तमप्रीयै प्रीयावहै प्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रेष्यति प्रेष्यतः प्रेष्यन्ति
मध्यमप्रेष्यसि प्रेष्यथः प्रेष्यथ
उत्तमप्रेष्यामि प्रेष्यावः प्रेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रेष्यते प्रेष्येते प्रेष्यन्ते
मध्यमप्रेष्यसे प्रेष्येथे प्रेष्यध्वे
उत्तमप्रेष्ये प्रेष्यावहे प्रेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्राता प्रातारौ प्रातारः
मध्यमप्रातासि प्रातास्थः प्रातास्थ
उत्तमप्रातास्मि प्रातास्वः प्रातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपप्रौ पप्रतुः पप्रुः
मध्यमपप्रिथ पप्राथ पप्रथुः पप्र
उत्तमपप्रौ पप्रिव पप्रिम


आत्मनेपदेएकद्विबहु
प्रथमपप्रे पप्राते पप्रिरे
मध्यमपप्रिषे पप्राथे पप्रिध्वे
उत्तमपप्रे पप्रिवहे पप्रिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रीयात् प्रीयास्ताम् प्रीयासुः
मध्यमप्रीयाः प्रीयास्तम् प्रीयास्त
उत्तमप्रीयासम् प्रीयास्व प्रीयास्म

कृदन्त

क्त
प्रीत m. n. प्रीता f.

क्तवतु
प्रीतवत् m. n. प्रीतवती f.

शतृ
प्रयत् m. n. प्रयती f.

शानच्
प्रयाण m. n. प्रयाणा f.

शानच् कर्मणि
प्रीयमाण m. n. प्रीयमाणा f.

लुडादेश पर
प्रेष्यत् m. n. प्रेष्यन्ती f.

लुडादेश आत्म
प्रेष्यमाण m. n. प्रेष्यमाणा f.

तव्य
प्रातव्य m. n. प्रातव्या f.

यत्
प्रेय m. n. प्रेया f.

अनीयर्
प्रयणीय m. n. प्रयणीया f.

लिडादेश पर
पप्रिवस् m. n. पप्रुषी f.

लिडादेश आत्म
पप्राण m. n. पप्राणा f.

अव्यय

तुमुन्
प्रातुम्

क्त्वा
प्रीत्वा

ल्यप्
॰प्रीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria