Conjugation tables of ?prā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstprāmi prāvaḥ prāmaḥ
Secondprāsi prāthaḥ prātha
Thirdprāti prātaḥ prānti


Imperfect

ActiveSingularDualPlural
Firstaprām aprāva aprāma
Secondaprāḥ aprātam aprāta
Thirdaprāt aprātām apruḥ aprān


Optative

ActiveSingularDualPlural
Firstprāyām prāyāva prāyāma
Secondprāyāḥ prāyātam prāyāta
Thirdprāyāt prāyātām prāyuḥ


Imperative

ActiveSingularDualPlural
Firstprāṇi prāva prāma
Secondprāhi prātam prāta
Thirdprātu prātām prāntu


Perfect

ActiveSingularDualPlural
Firstpaprau papriva paprima
Secondpapritha paprātha paprathuḥ papra
Thirdpaprau papratuḥ papruḥ


Benedictive

ActiveSingularDualPlural
Firstprīyāsam prīyāsva prīyāsma
Secondprīyāḥ prīyāstam prīyāsta
Thirdprīyāt prīyāstām prīyāsuḥ

Participles

Present Active Participle
prāt m. n. prātī f.

Perfect Active Participle
paprivas m. n. papruṣī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria