तिङन्तावली ?प्रा१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्राति प्रातः प्रान्ति
मध्यमप्रासि प्राथः प्राथ
उत्तमप्रामि प्रावः प्रामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रात् अप्राताम् अप्रुः अप्रान्
मध्यमअप्राः अप्रातम् अप्रात
उत्तमअप्राम् अप्राव अप्राम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रायात् प्रायाताम् प्रायुः
मध्यमप्रायाः प्रायातम् प्रायात
उत्तमप्रायाम् प्रायाव प्रायाम


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रातु प्राताम् प्रान्तु
मध्यमप्राहि प्रातम् प्रात
उत्तमप्राणि प्राव प्राम


लिट्

परस्मैपदेएकद्विबहु
प्रथमपप्रौ पप्रतुः पप्रुः
मध्यमपप्रिथ पप्राथ पप्रथुः पप्र
उत्तमपप्रौ पप्रिव पप्रिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रीयात् प्रीयास्ताम् प्रीयासुः
मध्यमप्रीयाः प्रीयास्तम् प्रीयास्त
उत्तमप्रीयासम् प्रीयास्व प्रीयास्म

कृदन्त

शतृ
प्रात् m. n. प्राती f.

लिडादेश पर
पप्रिवस् m. n. पप्रुषी f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria