Conjugation tables of ?pi_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpiyāmi piyāvaḥ piyāmaḥ
Secondpiyasi piyathaḥ piyatha
Thirdpiyati piyataḥ piyanti


MiddleSingularDualPlural
Firstpiye piyāvahe piyāmahe
Secondpiyase piyethe piyadhve
Thirdpiyate piyete piyante


PassiveSingularDualPlural
Firstpīye pīyāvahe pīyāmahe
Secondpīyase pīyethe pīyadhve
Thirdpīyate pīyete pīyante


Imperfect

ActiveSingularDualPlural
Firstapiyam apiyāva apiyāma
Secondapiyaḥ apiyatam apiyata
Thirdapiyat apiyatām apiyan


MiddleSingularDualPlural
Firstapiye apiyāvahi apiyāmahi
Secondapiyathāḥ apiyethām apiyadhvam
Thirdapiyata apiyetām apiyanta


PassiveSingularDualPlural
Firstapīye apīyāvahi apīyāmahi
Secondapīyathāḥ apīyethām apīyadhvam
Thirdapīyata apīyetām apīyanta


Optative

ActiveSingularDualPlural
Firstpiyeyam piyeva piyema
Secondpiyeḥ piyetam piyeta
Thirdpiyet piyetām piyeyuḥ


MiddleSingularDualPlural
Firstpiyeya piyevahi piyemahi
Secondpiyethāḥ piyeyāthām piyedhvam
Thirdpiyeta piyeyātām piyeran


PassiveSingularDualPlural
Firstpīyeya pīyevahi pīyemahi
Secondpīyethāḥ pīyeyāthām pīyedhvam
Thirdpīyeta pīyeyātām pīyeran


Imperative

ActiveSingularDualPlural
Firstpiyāni piyāva piyāma
Secondpiya piyatam piyata
Thirdpiyatu piyatām piyantu


MiddleSingularDualPlural
Firstpiyai piyāvahai piyāmahai
Secondpiyasva piyethām piyadhvam
Thirdpiyatām piyetām piyantām


PassiveSingularDualPlural
Firstpīyai pīyāvahai pīyāmahai
Secondpīyasva pīyethām pīyadhvam
Thirdpīyatām pīyetām pīyantām


Future

ActiveSingularDualPlural
Firstpeṣyāmi peṣyāvaḥ peṣyāmaḥ
Secondpeṣyasi peṣyathaḥ peṣyatha
Thirdpeṣyati peṣyataḥ peṣyanti


MiddleSingularDualPlural
Firstpeṣye peṣyāvahe peṣyāmahe
Secondpeṣyase peṣyethe peṣyadhve
Thirdpeṣyate peṣyete peṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpetāsmi petāsvaḥ petāsmaḥ
Secondpetāsi petāsthaḥ petāstha
Thirdpetā petārau petāraḥ


Perfect

ActiveSingularDualPlural
Firstpipāya pipaya pipyiva pipayiva pipyima pipayima
Secondpipetha pipayitha pipyathuḥ pipya
Thirdpipāya pipyatuḥ pipyuḥ


MiddleSingularDualPlural
Firstpipye pipyivahe pipyimahe
Secondpipyiṣe pipyāthe pipyidhve
Thirdpipye pipyāte pipyire


Benedictive

ActiveSingularDualPlural
Firstpīyāsam pīyāsva pīyāsma
Secondpīyāḥ pīyāstam pīyāsta
Thirdpīyāt pīyāstām pīyāsuḥ

Participles

Past Passive Participle
pīta m. n. pītā f.

Past Active Participle
pītavat m. n. pītavatī f.

Present Active Participle
piyat m. n. piyantī f.

Present Middle Participle
piyamāna m. n. piyamānā f.

Present Passive Participle
pīyamāna m. n. pīyamānā f.

Future Active Participle
peṣyat m. n. peṣyantī f.

Future Middle Participle
peṣyamāṇa m. n. peṣyamāṇā f.

Future Passive Participle
petavya m. n. petavyā f.

Future Passive Participle
peya m. n. peyā f.

Future Passive Participle
payanīya m. n. payanīyā f.

Perfect Active Participle
pipivas m. n. pipyuṣī f.

Perfect Middle Participle
pipyāna m. n. pipyānā f.

Indeclinable forms

Infinitive
petum

Absolutive
pītvā

Absolutive
-pītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria