तिङन्तावली ?पि२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपियति पियतः पियन्ति
मध्यमपियसि पियथः पियथ
उत्तमपियामि पियावः पियामः


आत्मनेपदेएकद्विबहु
प्रथमपियते पियेते पियन्ते
मध्यमपियसे पियेथे पियध्वे
उत्तमपिये पियावहे पियामहे


कर्मणिएकद्विबहु
प्रथमपीयते पीयेते पीयन्ते
मध्यमपीयसे पीयेथे पीयध्वे
उत्तमपीये पीयावहे पीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपियत् अपियताम् अपियन्
मध्यमअपियः अपियतम् अपियत
उत्तमअपियम् अपियाव अपियाम


आत्मनेपदेएकद्विबहु
प्रथमअपियत अपियेताम् अपियन्त
मध्यमअपियथाः अपियेथाम् अपियध्वम्
उत्तमअपिये अपियावहि अपियामहि


कर्मणिएकद्विबहु
प्रथमअपीयत अपीयेताम् अपीयन्त
मध्यमअपीयथाः अपीयेथाम् अपीयध्वम्
उत्तमअपीये अपीयावहि अपीयामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमपियेत् पियेताम् पियेयुः
मध्यमपियेः पियेतम् पियेत
उत्तमपियेयम् पियेव पियेम


आत्मनेपदेएकद्विबहु
प्रथमपियेत पियेयाताम् पियेरन्
मध्यमपियेथाः पियेयाथाम् पियेध्वम्
उत्तमपियेय पियेवहि पियेमहि


कर्मणिएकद्विबहु
प्रथमपीयेत पीयेयाताम् पीयेरन्
मध्यमपीयेथाः पीयेयाथाम् पीयेध्वम्
उत्तमपीयेय पीयेवहि पीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपियतु पियताम् पियन्तु
मध्यमपिय पियतम् पियत
उत्तमपियानि पियाव पियाम


आत्मनेपदेएकद्विबहु
प्रथमपियताम् पियेताम् पियन्ताम्
मध्यमपियस्व पियेथाम् पियध्वम्
उत्तमपियै पियावहै पियामहै


कर्मणिएकद्विबहु
प्रथमपीयताम् पीयेताम् पीयन्ताम्
मध्यमपीयस्व पीयेथाम् पीयध्वम्
उत्तमपीयै पीयावहै पीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपेष्यति पेष्यतः पेष्यन्ति
मध्यमपेष्यसि पेष्यथः पेष्यथ
उत्तमपेष्यामि पेष्यावः पेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपेष्यते पेष्येते पेष्यन्ते
मध्यमपेष्यसे पेष्येथे पेष्यध्वे
उत्तमपेष्ये पेष्यावहे पेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपेता पेतारौ पेतारः
मध्यमपेतासि पेतास्थः पेतास्थ
उत्तमपेतास्मि पेतास्वः पेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपाय पिप्यतुः पिप्युः
मध्यमपिपेथ पिपयिथ पिप्यथुः पिप्य
उत्तमपिपाय पिपय पिप्यिव पिपयिव पिप्यिम पिपयिम


आत्मनेपदेएकद्विबहु
प्रथमपिप्ये पिप्याते पिप्यिरे
मध्यमपिप्यिषे पिप्याथे पिप्यिध्वे
उत्तमपिप्ये पिप्यिवहे पिप्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपीयात् पीयास्ताम् पीयासुः
मध्यमपीयाः पीयास्तम् पीयास्त
उत्तमपीयासम् पीयास्व पीयास्म

कृदन्त

क्त
पीत m. n. पीता f.

क्तवतु
पीतवत् m. n. पीतवती f.

शतृ
पियत् m. n. पियन्ती f.

शानच्
पियमान m. n. पियमाना f.

शानच् कर्मणि
पीयमान m. n. पीयमाना f.

लुडादेश पर
पेष्यत् m. n. पेष्यन्ती f.

लुडादेश आत्म
पेष्यमाण m. n. पेष्यमाणा f.

तव्य
पेतव्य m. n. पेतव्या f.

यत्
पेय m. n. पेया f.

अनीयर्
पयनीय m. n. पयनीया f.

लिडादेश पर
पिपिवस् m. n. पिप्युषी f.

लिडादेश आत्म
पिप्यान m. n. पिप्याना f.

अव्यय

तुमुन्
पेतुम्

क्त्वा
पीत्वा

ल्यप्
॰पीत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria