तिङन्तावली ?पि२
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पियति
पियतः
पियन्ति
मध्यम
पियसि
पियथः
पियथ
उत्तम
पियामि
पियावः
पियामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पियते
पियेते
पियन्ते
मध्यम
पियसे
पियेथे
पियध्वे
उत्तम
पिये
पियावहे
पियामहे
कर्मणि
एक
द्वि
बहु
प्रथम
पीयते
पीयेते
पीयन्ते
मध्यम
पीयसे
पीयेथे
पीयध्वे
उत्तम
पीये
पीयावहे
पीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपियत्
अपियताम्
अपियन्
मध्यम
अपियः
अपियतम्
अपियत
उत्तम
अपियम्
अपियाव
अपियाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपियत
अपियेताम्
अपियन्त
मध्यम
अपियथाः
अपियेथाम्
अपियध्वम्
उत्तम
अपिये
अपियावहि
अपियामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अपीयत
अपीयेताम्
अपीयन्त
मध्यम
अपीयथाः
अपीयेथाम्
अपीयध्वम्
उत्तम
अपीये
अपीयावहि
अपीयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पियेत्
पियेताम्
पियेयुः
मध्यम
पियेः
पियेतम्
पियेत
उत्तम
पियेयम्
पियेव
पियेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पियेत
पियेयाताम्
पियेरन्
मध्यम
पियेथाः
पियेयाथाम्
पियेध्वम्
उत्तम
पियेय
पियेवहि
पियेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
पीयेत
पीयेयाताम्
पीयेरन्
मध्यम
पीयेथाः
पीयेयाथाम्
पीयेध्वम्
उत्तम
पीयेय
पीयेवहि
पीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पियतु
पियताम्
पियन्तु
मध्यम
पिय
पियतम्
पियत
उत्तम
पियानि
पियाव
पियाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पियताम्
पियेताम्
पियन्ताम्
मध्यम
पियस्व
पियेथाम्
पियध्वम्
उत्तम
पियै
पियावहै
पियामहै
कर्मणि
एक
द्वि
बहु
प्रथम
पीयताम्
पीयेताम्
पीयन्ताम्
मध्यम
पीयस्व
पीयेथाम्
पीयध्वम्
उत्तम
पीयै
पीयावहै
पीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पेष्यति
पेष्यतः
पेष्यन्ति
मध्यम
पेष्यसि
पेष्यथः
पेष्यथ
उत्तम
पेष्यामि
पेष्यावः
पेष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पेष्यते
पेष्येते
पेष्यन्ते
मध्यम
पेष्यसे
पेष्येथे
पेष्यध्वे
उत्तम
पेष्ये
पेष्यावहे
पेष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पेता
पेतारौ
पेतारः
मध्यम
पेतासि
पेतास्थः
पेतास्थ
उत्तम
पेतास्मि
पेतास्वः
पेतास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पिपाय
पिप्यतुः
पिप्युः
मध्यम
पिपेथ
पिपयिथ
पिप्यथुः
पिप्य
उत्तम
पिपाय
पिपय
पिप्यिव
पिपयिव
पिप्यिम
पिपयिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
पिप्ये
पिप्याते
पिप्यिरे
मध्यम
पिप्यिषे
पिप्याथे
पिप्यिध्वे
उत्तम
पिप्ये
पिप्यिवहे
पिप्यिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पीयात्
पीयास्ताम्
पीयासुः
मध्यम
पीयाः
पीयास्तम्
पीयास्त
उत्तम
पीयासम्
पीयास्व
पीयास्म
कृदन्त
क्त
पीत
m.
n.
पीता
f.
क्तवतु
पीतवत्
m.
n.
पीतवती
f.
शतृ
पियत्
m.
n.
पियन्ती
f.
शानच्
पियमान
m.
n.
पियमाना
f.
शानच् कर्मणि
पीयमान
m.
n.
पीयमाना
f.
लुडादेश पर
पेष्यत्
m.
n.
पेष्यन्ती
f.
लुडादेश आत्म
पेष्यमाण
m.
n.
पेष्यमाणा
f.
तव्य
पेतव्य
m.
n.
पेतव्या
f.
यत्
पेय
m.
n.
पेया
f.
अनीयर्
पयनीय
m.
n.
पयनीया
f.
लिडादेश पर
पिपिवस्
m.
n.
पिप्युषी
f.
लिडादेश आत्म
पिप्यान
m.
n.
पिप्याना
f.
अव्यय
तुमुन्
पेतुम्
क्त्वा
पीत्वा
ल्यप्
॰पीत्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025