Conjugation tables of niś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstneśāmi neśāvaḥ neśāmaḥ
Secondneśasi neśathaḥ neśatha
Thirdneśati neśataḥ neśanti


MiddleSingularDualPlural
Firstneśe neśāvahe neśāmahe
Secondneśase neśethe neśadhve
Thirdneśate neśete neśante


PassiveSingularDualPlural
Firstniśye niśyāvahe niśyāmahe
Secondniśyase niśyethe niśyadhve
Thirdniśyate niśyete niśyante


Imperfect

ActiveSingularDualPlural
Firstaneśam aneśāva aneśāma
Secondaneśaḥ aneśatam aneśata
Thirdaneśat aneśatām aneśan


MiddleSingularDualPlural
Firstaneśe aneśāvahi aneśāmahi
Secondaneśathāḥ aneśethām aneśadhvam
Thirdaneśata aneśetām aneśanta


PassiveSingularDualPlural
Firstaniśye aniśyāvahi aniśyāmahi
Secondaniśyathāḥ aniśyethām aniśyadhvam
Thirdaniśyata aniśyetām aniśyanta


Optative

ActiveSingularDualPlural
Firstneśeyam neśeva neśema
Secondneśeḥ neśetam neśeta
Thirdneśet neśetām neśeyuḥ


MiddleSingularDualPlural
Firstneśeya neśevahi neśemahi
Secondneśethāḥ neśeyāthām neśedhvam
Thirdneśeta neśeyātām neśeran


PassiveSingularDualPlural
Firstniśyeya niśyevahi niśyemahi
Secondniśyethāḥ niśyeyāthām niśyedhvam
Thirdniśyeta niśyeyātām niśyeran


Imperative

ActiveSingularDualPlural
Firstneśāni neśāva neśāma
Secondneśa neśatam neśata
Thirdneśatu neśatām neśantu


MiddleSingularDualPlural
Firstneśai neśāvahai neśāmahai
Secondneśasva neśethām neśadhvam
Thirdneśatām neśetām neśantām


PassiveSingularDualPlural
Firstniśyai niśyāvahai niśyāmahai
Secondniśyasva niśyethām niśyadhvam
Thirdniśyatām niśyetām niśyantām


Future

ActiveSingularDualPlural
Firstneśiṣyāmi neśiṣyāvaḥ neśiṣyāmaḥ
Secondneśiṣyasi neśiṣyathaḥ neśiṣyatha
Thirdneśiṣyati neśiṣyataḥ neśiṣyanti


MiddleSingularDualPlural
Firstneśiṣye neśiṣyāvahe neśiṣyāmahe
Secondneśiṣyase neśiṣyethe neśiṣyadhve
Thirdneśiṣyate neśiṣyete neśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstneśitāsmi neśitāsvaḥ neśitāsmaḥ
Secondneśitāsi neśitāsthaḥ neśitāstha
Thirdneśitā neśitārau neśitāraḥ


Perfect

ActiveSingularDualPlural
Firstnineśa niniśiva niniśima
Secondnineśitha niniśathuḥ niniśa
Thirdnineśa niniśatuḥ niniśuḥ


MiddleSingularDualPlural
Firstniniśe niniśivahe niniśimahe
Secondniniśiṣe niniśāthe niniśidhve
Thirdniniśe niniśāte niniśire


Benedictive

ActiveSingularDualPlural
Firstniśyāsam niśyāsva niśyāsma
Secondniśyāḥ niśyāstam niśyāsta
Thirdniśyāt niśyāstām niśyāsuḥ

Participles

Past Passive Participle
niṣṭa m. n. niṣṭā f.

Past Active Participle
niṣṭavat m. n. niṣṭavatī f.

Present Active Participle
neśat m. n. neśantī f.

Present Middle Participle
neśamāna m. n. neśamānā f.

Present Passive Participle
niśyamāna m. n. niśyamānā f.

Future Active Participle
neśiṣyat m. n. neśiṣyantī f.

Future Middle Participle
neśiṣyamāṇa m. n. neśiṣyamāṇā f.

Future Passive Participle
neśitavya m. n. neśitavyā f.

Future Passive Participle
neśya m. n. neśyā f.

Future Passive Participle
neśanīya m. n. neśanīyā f.

Perfect Active Participle
niniśvas m. n. niniśuṣī f.

Perfect Middle Participle
niniśāna m. n. niniśānā f.

Indeclinable forms

Infinitive
neśitum

Absolutive
niṣṭvā

Absolutive
-niśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria