Conjugation tables of ?muj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmojāmi mojāvaḥ mojāmaḥ
Secondmojasi mojathaḥ mojatha
Thirdmojati mojataḥ mojanti


MiddleSingularDualPlural
Firstmoje mojāvahe mojāmahe
Secondmojase mojethe mojadhve
Thirdmojate mojete mojante


PassiveSingularDualPlural
Firstmujye mujyāvahe mujyāmahe
Secondmujyase mujyethe mujyadhve
Thirdmujyate mujyete mujyante


Imperfect

ActiveSingularDualPlural
Firstamojam amojāva amojāma
Secondamojaḥ amojatam amojata
Thirdamojat amojatām amojan


MiddleSingularDualPlural
Firstamoje amojāvahi amojāmahi
Secondamojathāḥ amojethām amojadhvam
Thirdamojata amojetām amojanta


PassiveSingularDualPlural
Firstamujye amujyāvahi amujyāmahi
Secondamujyathāḥ amujyethām amujyadhvam
Thirdamujyata amujyetām amujyanta


Optative

ActiveSingularDualPlural
Firstmojeyam mojeva mojema
Secondmojeḥ mojetam mojeta
Thirdmojet mojetām mojeyuḥ


MiddleSingularDualPlural
Firstmojeya mojevahi mojemahi
Secondmojethāḥ mojeyāthām mojedhvam
Thirdmojeta mojeyātām mojeran


PassiveSingularDualPlural
Firstmujyeya mujyevahi mujyemahi
Secondmujyethāḥ mujyeyāthām mujyedhvam
Thirdmujyeta mujyeyātām mujyeran


Imperative

ActiveSingularDualPlural
Firstmojāni mojāva mojāma
Secondmoja mojatam mojata
Thirdmojatu mojatām mojantu


MiddleSingularDualPlural
Firstmojai mojāvahai mojāmahai
Secondmojasva mojethām mojadhvam
Thirdmojatām mojetām mojantām


PassiveSingularDualPlural
Firstmujyai mujyāvahai mujyāmahai
Secondmujyasva mujyethām mujyadhvam
Thirdmujyatām mujyetām mujyantām


Future

ActiveSingularDualPlural
Firstmojiṣyāmi mojiṣyāvaḥ mojiṣyāmaḥ
Secondmojiṣyasi mojiṣyathaḥ mojiṣyatha
Thirdmojiṣyati mojiṣyataḥ mojiṣyanti


MiddleSingularDualPlural
Firstmojiṣye mojiṣyāvahe mojiṣyāmahe
Secondmojiṣyase mojiṣyethe mojiṣyadhve
Thirdmojiṣyate mojiṣyete mojiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmojitāsmi mojitāsvaḥ mojitāsmaḥ
Secondmojitāsi mojitāsthaḥ mojitāstha
Thirdmojitā mojitārau mojitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumoja mumujiva mumujima
Secondmumojitha mumujathuḥ mumuja
Thirdmumoja mumujatuḥ mumujuḥ


MiddleSingularDualPlural
Firstmumuje mumujivahe mumujimahe
Secondmumujiṣe mumujāthe mumujidhve
Thirdmumuje mumujāte mumujire


Benedictive

ActiveSingularDualPlural
Firstmujyāsam mujyāsva mujyāsma
Secondmujyāḥ mujyāstam mujyāsta
Thirdmujyāt mujyāstām mujyāsuḥ

Participles

Past Passive Participle
mukta m. n. muktā f.

Past Active Participle
muktavat m. n. muktavatī f.

Present Active Participle
mojat m. n. mojantī f.

Present Middle Participle
mojamāna m. n. mojamānā f.

Present Passive Participle
mujyamāna m. n. mujyamānā f.

Future Active Participle
mojiṣyat m. n. mojiṣyantī f.

Future Middle Participle
mojiṣyamāṇa m. n. mojiṣyamāṇā f.

Future Passive Participle
mojitavya m. n. mojitavyā f.

Future Passive Participle
mogya m. n. mogyā f.

Future Passive Participle
mojanīya m. n. mojanīyā f.

Perfect Active Participle
mumujvas m. n. mumujuṣī f.

Perfect Middle Participle
mumujāna m. n. mumujānā f.

Indeclinable forms

Infinitive
mojitum

Absolutive
muktvā

Absolutive
-mujya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria