Declension table of ?mojantī

Deva

FeminineSingularDualPlural
Nominativemojantī mojantyau mojantyaḥ
Vocativemojanti mojantyau mojantyaḥ
Accusativemojantīm mojantyau mojantīḥ
Instrumentalmojantyā mojantībhyām mojantībhiḥ
Dativemojantyai mojantībhyām mojantībhyaḥ
Ablativemojantyāḥ mojantībhyām mojantībhyaḥ
Genitivemojantyāḥ mojantyoḥ mojantīnām
Locativemojantyām mojantyoḥ mojantīṣu

Compound mojanti - mojantī -

Adverb -mojanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria