Conjugation tables of kṣi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣiyāmi kṣiyāvaḥ kṣiyāmaḥ
Secondkṣiyasi kṣiyathaḥ kṣiyatha
Thirdkṣiyati kṣiyataḥ kṣiyanti


Imperfect

ActiveSingularDualPlural
Firstakṣiyam akṣiyāva akṣiyāma
Secondakṣiyaḥ akṣiyatam akṣiyata
Thirdakṣiyat akṣiyatām akṣiyan


Optative

ActiveSingularDualPlural
Firstkṣiyeyam kṣiyeva kṣiyema
Secondkṣiyeḥ kṣiyetam kṣiyeta
Thirdkṣiyet kṣiyetām kṣiyeyuḥ


Imperative

ActiveSingularDualPlural
Firstkṣiyāṇi kṣiyāva kṣiyāma
Secondkṣiya kṣiyatam kṣiyata
Thirdkṣiyatu kṣiyatām kṣiyantu


Future

ActiveSingularDualPlural
Firstkṣeṣyāmi kṣeṣyāvaḥ kṣeṣyāmaḥ
Secondkṣeṣyasi kṣeṣyathaḥ kṣeṣyatha
Thirdkṣeṣyati kṣeṣyataḥ kṣeṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkṣetāsmi kṣetāsvaḥ kṣetāsmaḥ
Secondkṣetāsi kṣetāsthaḥ kṣetāstha
Thirdkṣetā kṣetārau kṣetāraḥ


Perfect

ActiveSingularDualPlural
Firstcikṣāya cikṣaya cikṣiyiva cikṣayiva cikṣiyima cikṣayima
Secondcikṣetha cikṣayitha cikṣiyathuḥ cikṣiya
Thirdcikṣāya cikṣiyatuḥ cikṣiyuḥ


Benedictive

ActiveSingularDualPlural
Firstkṣīyāsam kṣīyāsva kṣīyāsma
Secondkṣīyāḥ kṣīyāstam kṣīyāsta
Thirdkṣīyāt kṣīyāstām kṣīyāsuḥ

Participles

Present Active Participle
kṣiyat m. n. kṣiyantī f.

Future Active Participle
kṣeṣyat m. n. kṣeṣyantī f.

Perfect Active Participle
cikṣivas m. n. cikṣyuṣī f.

Indeclinable forms

Infinitive
kṣetum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria