Conjugation tables of kṣi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣemi kṣivaḥ kṣimaḥ
Secondkṣeṣi kṣithaḥ kṣitha
Thirdkṣeti kṣitaḥ kṣiyanti


Imperfect

ActiveSingularDualPlural
Firstakṣayam akṣiva akṣima
Secondakṣeḥ akṣitam akṣita
Thirdakṣet akṣitām akṣiyan


Optative

ActiveSingularDualPlural
Firstkṣiyām kṣiyāva kṣiyāma
Secondkṣiyāḥ kṣiyātam kṣiyāta
Thirdkṣiyāt kṣiyātām kṣiyuḥ


Imperative

ActiveSingularDualPlural
Firstkṣayāṇi kṣayāva kṣayāma
Secondkṣihi kṣitam kṣita
Thirdkṣetu kṣitām kṣiyantu


Future

ActiveSingularDualPlural
Firstkṣeṣyāmi kṣeṣyāvaḥ kṣeṣyāmaḥ
Secondkṣeṣyasi kṣeṣyathaḥ kṣeṣyatha
Thirdkṣeṣyati kṣeṣyataḥ kṣeṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkṣetāsmi kṣetāsvaḥ kṣetāsmaḥ
Secondkṣetāsi kṣetāsthaḥ kṣetāstha
Thirdkṣetā kṣetārau kṣetāraḥ


Perfect

ActiveSingularDualPlural
Firstcikṣāya cikṣaya cikṣiyiva cikṣayiva cikṣiyima cikṣayima
Secondcikṣetha cikṣayitha cikṣiyathuḥ cikṣiya
Thirdcikṣāya cikṣiyatuḥ cikṣiyuḥ


Benedictive

ActiveSingularDualPlural
Firstkṣīyāsam kṣīyāsva kṣīyāsma
Secondkṣīyāḥ kṣīyāstam kṣīyāsta
Thirdkṣīyāt kṣīyāstām kṣīyāsuḥ

Participles

Present Active Participle
kṣiyat m. n. kṣiyatī f.

Future Active Participle
kṣeṣyat m. n. kṣeṣyantī f.

Perfect Active Participle
cikṣivas m. n. cikṣyuṣī f.

Indeclinable forms

Infinitive
kṣetum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria