Conjugation tables of kṣi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣayāmi kṣayāvaḥ kṣayāmaḥ
Secondkṣayasi kṣayathaḥ kṣayatha
Thirdkṣayati kṣayataḥ kṣayanti


Imperfect

ActiveSingularDualPlural
Firstakṣayam akṣayāva akṣayāma
Secondakṣayaḥ akṣayatam akṣayata
Thirdakṣayat akṣayatām akṣayan


Optative

ActiveSingularDualPlural
Firstkṣayeyam kṣayeva kṣayema
Secondkṣayeḥ kṣayetam kṣayeta
Thirdkṣayet kṣayetām kṣayeyuḥ


Imperative

ActiveSingularDualPlural
Firstkṣayāṇi kṣayāva kṣayāma
Secondkṣaya kṣayatam kṣayata
Thirdkṣayatu kṣayatām kṣayantu


Future

ActiveSingularDualPlural
Firstkṣeṣyāmi kṣeṣyāvaḥ kṣeṣyāmaḥ
Secondkṣeṣyasi kṣeṣyathaḥ kṣeṣyatha
Thirdkṣeṣyati kṣeṣyataḥ kṣeṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkṣetāsmi kṣetāsvaḥ kṣetāsmaḥ
Secondkṣetāsi kṣetāsthaḥ kṣetāstha
Thirdkṣetā kṣetārau kṣetāraḥ


Perfect

ActiveSingularDualPlural
Firstcikṣāya cikṣaya cikṣiyiva cikṣayiva cikṣiyima cikṣayima
Secondcikṣetha cikṣayitha cikṣiyathuḥ cikṣiya
Thirdcikṣāya cikṣiyatuḥ cikṣiyuḥ


Benedictive

ActiveSingularDualPlural
Firstkṣīyāsam kṣīyāsva kṣīyāsma
Secondkṣīyāḥ kṣīyāstam kṣīyāsta
Thirdkṣīyāt kṣīyāstām kṣīyāsuḥ

Participles

Present Active Participle
kṣayat m. n. kṣayantī f.

Future Active Participle
kṣeṣyat m. n. kṣeṣyantī f.

Perfect Active Participle
cikṣivas m. n. cikṣyuṣī f.

Indeclinable forms

Infinitive
kṣetum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria