Conjugation tables of kṣar

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣarmi kṣarvaḥ kṣarmaḥ
Secondkṣarṣi kṣarthaḥ kṣartha
Thirdkṣarti kṣartaḥ kṣaranti


Imperfect

ActiveSingularDualPlural
Firstakṣaram akṣarva akṣarma
Secondakṣaḥ akṣartam akṣarta
Thirdakṣaḥ akṣartām akṣaran


Optative

ActiveSingularDualPlural
Firstkṣaryām kṣaryāva kṣaryāma
Secondkṣaryāḥ kṣaryātam kṣaryāta
Thirdkṣaryāt kṣaryātām kṣaryuḥ


Imperative

ActiveSingularDualPlural
Firstkṣarāṇi kṣarāva kṣarāma
Secondkṣardhi kṣartam kṣarta
Thirdkṣartu kṣartām kṣarantu


Future

ActiveSingularDualPlural
Firstkṣariṣyāmi kṣariṣyāvaḥ kṣariṣyāmaḥ
Secondkṣariṣyasi kṣariṣyathaḥ kṣariṣyatha
Thirdkṣariṣyati kṣariṣyataḥ kṣariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkṣaritāsmi kṣaritāsvaḥ kṣaritāsmaḥ
Secondkṣaritāsi kṣaritāsthaḥ kṣaritāstha
Thirdkṣaritā kṣaritārau kṣaritāraḥ


Perfect

ActiveSingularDualPlural
Firstcakṣāra cakṣara cakṣariva cakṣarima
Secondcakṣaritha cakṣarathuḥ cakṣara
Thirdcakṣāra cakṣaratuḥ cakṣaruḥ


Benedictive

ActiveSingularDualPlural
Firstkṣaryāsam kṣaryāsva kṣaryāsma
Secondkṣaryāḥ kṣaryāstam kṣaryāsta
Thirdkṣaryāt kṣaryāstām kṣaryāsuḥ

Participles

Past Passive Participle
kṣarita m. n. kṣaritā f.

Past Active Participle
kṣaritavat m. n. kṣaritavatī f.

Present Active Participle
kṣarat m. n. kṣaratī f.

Future Active Participle
kṣariṣyat m. n. kṣariṣyantī f.

Perfect Active Participle
cakṣarvas m. n. cakṣaruṣī f.

Indeclinable forms

Infinitive
kṣaritum

Absolutive
kṣaritvā

Absolutive
-kṣarya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria