Conjugation tables of īrṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstīrṣyāmi īrṣyāvaḥ īrṣyāmaḥ
Secondīrṣyasi īrṣyathaḥ īrṣyatha
Thirdīrṣyati īrṣyataḥ īrṣyanti


PassiveSingularDualPlural
Firstīrṣye īrṣyāvahe īrṣyāmahe
Secondīrṣyase īrṣyethe īrṣyadhve
Thirdīrṣyate īrṣyete īrṣyante


Imperfect

ActiveSingularDualPlural
Firstairṣyam airṣyāva airṣyāma
Secondairṣyaḥ airṣyatam airṣyata
Thirdairṣyat airṣyatām airṣyan


PassiveSingularDualPlural
Firstairṣye airṣyāvahi airṣyāmahi
Secondairṣyathāḥ airṣyethām airṣyadhvam
Thirdairṣyata airṣyetām airṣyanta


Optative

ActiveSingularDualPlural
Firstīrṣyeyam īrṣyeva īrṣyema
Secondīrṣyeḥ īrṣyetam īrṣyeta
Thirdīrṣyet īrṣyetām īrṣyeyuḥ


PassiveSingularDualPlural
Firstīrṣyeya īrṣyevahi īrṣyemahi
Secondīrṣyethāḥ īrṣyeyāthām īrṣyedhvam
Thirdīrṣyeta īrṣyeyātām īrṣyeran


Imperative

ActiveSingularDualPlural
Firstīrṣyāṇi īrṣyāva īrṣyāma
Secondīrṣya īrṣyatam īrṣyata
Thirdīrṣyatu īrṣyatām īrṣyantu


PassiveSingularDualPlural
Firstīrṣyai īrṣyāvahai īrṣyāmahai
Secondīrṣyasva īrṣyethām īrṣyadhvam
Thirdīrṣyatām īrṣyetām īrṣyantām


Future

ActiveSingularDualPlural
Firstīrṣiṣyāmi īrṣiṣyāvaḥ īrṣiṣyāmaḥ
Secondīrṣiṣyasi īrṣiṣyathaḥ īrṣiṣyatha
Thirdīrṣiṣyati īrṣiṣyataḥ īrṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstīrṣitāsmi īrṣitāsvaḥ īrṣitāsmaḥ
Secondīrṣitāsi īrṣitāsthaḥ īrṣitāstha
Thirdīrṣitā īrṣitārau īrṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstīrṣa īrṣiva īrṣima
Secondīrṣitha īrṣathuḥ īrṣa
Thirdīrṣa īrṣatuḥ īrṣuḥ


Benedictive

ActiveSingularDualPlural
Firstīrṣyāsam īrṣyāsva īrṣyāsma
Secondīrṣyāḥ īrṣyāstam īrṣyāsta
Thirdīrṣyāt īrṣyāstām īrṣyāsuḥ

Participles

Past Passive Participle
īrṣita m. n. īrṣitā f.

Past Active Participle
īrṣitavat m. n. īrṣitavatī f.

Present Active Participle
īrṣyat m. n. īrṣyantī f.

Present Passive Participle
īrṣyamāṇa m. n. īrṣyamāṇā f.

Future Active Participle
īrṣiṣyat m. n. īrṣiṣyantī f.

Future Passive Participle
īrṣitavya m. n. īrṣitavyā f.

Future Passive Participle
īrṣya m. n. īrṣyā f.

Future Passive Participle
īrṣaṇīya m. n. īrṣaṇīyā f.

Perfect Active Participle
īrṣivas m. n. īrṣuṣī f.

Indeclinable forms

Infinitive
īrṣitum

Absolutive
īrṣitvā

Absolutive
-īrṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria