Conjugation tables of īṅkh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstīṅkhāmi īṅkhāvaḥ īṅkhāmaḥ
Secondīṅkhasi īṅkhathaḥ īṅkhatha
Thirdīṅkhati īṅkhataḥ īṅkhanti


PassiveSingularDualPlural
Firstīṅkhye īṅkhyāvahe īṅkhyāmahe
Secondīṅkhyase īṅkhyethe īṅkhyadhve
Thirdīṅkhyate īṅkhyete īṅkhyante


Imperfect

ActiveSingularDualPlural
Firstaiṅkham aiṅkhāva aiṅkhāma
Secondaiṅkhaḥ aiṅkhatam aiṅkhata
Thirdaiṅkhat aiṅkhatām aiṅkhan


PassiveSingularDualPlural
Firstaiṅkhye aiṅkhyāvahi aiṅkhyāmahi
Secondaiṅkhyathāḥ aiṅkhyethām aiṅkhyadhvam
Thirdaiṅkhyata aiṅkhyetām aiṅkhyanta


Optative

ActiveSingularDualPlural
Firstīṅkheyam īṅkheva īṅkhema
Secondīṅkheḥ īṅkhetam īṅkheta
Thirdīṅkhet īṅkhetām īṅkheyuḥ


PassiveSingularDualPlural
Firstīṅkhyeya īṅkhyevahi īṅkhyemahi
Secondīṅkhyethāḥ īṅkhyeyāthām īṅkhyedhvam
Thirdīṅkhyeta īṅkhyeyātām īṅkhyeran


Imperative

ActiveSingularDualPlural
Firstīṅkhāni īṅkhāva īṅkhāma
Secondīṅkha īṅkhatam īṅkhata
Thirdīṅkhatu īṅkhatām īṅkhantu


PassiveSingularDualPlural
Firstīṅkhyai īṅkhyāvahai īṅkhyāmahai
Secondīṅkhyasva īṅkhyethām īṅkhyadhvam
Thirdīṅkhyatām īṅkhyetām īṅkhyantām


Future

ActiveSingularDualPlural
Firstīṅkhiṣyāmi īṅkhiṣyāvaḥ īṅkhiṣyāmaḥ
Secondīṅkhiṣyasi īṅkhiṣyathaḥ īṅkhiṣyatha
Thirdīṅkhiṣyati īṅkhiṣyataḥ īṅkhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstīṅkhitāsmi īṅkhitāsvaḥ īṅkhitāsmaḥ
Secondīṅkhitāsi īṅkhitāsthaḥ īṅkhitāstha
Thirdīṅkhitā īṅkhitārau īṅkhitāraḥ


Perfect

ActiveSingularDualPlural
Firstīṅkha īṅkhiva īṅkhima
Secondīṅkhitha īṅkhathuḥ īṅkha
Thirdīṅkha īṅkhatuḥ īṅkhuḥ


Benedictive

ActiveSingularDualPlural
Firstīṅkhyāsam īṅkhyāsva īṅkhyāsma
Secondīṅkhyāḥ īṅkhyāstam īṅkhyāsta
Thirdīṅkhyāt īṅkhyāstām īṅkhyāsuḥ

Participles

Past Passive Participle
īṅkhita m. n. īṅkhitā f.

Past Active Participle
īṅkhitavat m. n. īṅkhitavatī f.

Present Active Participle
īṅkhat m. n. īṅkhantī f.

Present Passive Participle
īṅkhyamāna m. n. īṅkhyamānā f.

Future Active Participle
īṅkhiṣyat m. n. īṅkhiṣyantī f.

Future Passive Participle
īṅkhitavya m. n. īṅkhitavyā f.

Future Passive Participle
īṅkhya m. n. īṅkhyā f.

Future Passive Participle
īṅkhanīya m. n. īṅkhanīyā f.

Perfect Active Participle
īṅkhivas m. n. īṅkhuṣī f.

Indeclinable forms

Infinitive
īṅkhitum

Absolutive
īṅkhitvā

Absolutive
-īṅkhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstīṅkhayāmi īṅkhayāvaḥ īṅkhayāmaḥ
Secondīṅkhayasi īṅkhayathaḥ īṅkhayatha
Thirdīṅkhayati īṅkhayataḥ īṅkhayanti


MiddleSingularDualPlural
Firstīṅkhaye īṅkhayāvahe īṅkhayāmahe
Secondīṅkhayase īṅkhayethe īṅkhayadhve
Thirdīṅkhayate īṅkhayete īṅkhayante


PassiveSingularDualPlural
Firstīṅkhye īṅkhyāvahe īṅkhyāmahe
Secondīṅkhyase īṅkhyethe īṅkhyadhve
Thirdīṅkhyate īṅkhyete īṅkhyante


Imperfect

ActiveSingularDualPlural
Firstaiṅkhayam aiṅkhayāva aiṅkhayāma
Secondaiṅkhayaḥ aiṅkhayatam aiṅkhayata
Thirdaiṅkhayat aiṅkhayatām aiṅkhayan


MiddleSingularDualPlural
Firstaiṅkhaye aiṅkhayāvahi aiṅkhayāmahi
Secondaiṅkhayathāḥ aiṅkhayethām aiṅkhayadhvam
Thirdaiṅkhayata aiṅkhayetām aiṅkhayanta


PassiveSingularDualPlural
Firstaiṅkhye aiṅkhyāvahi aiṅkhyāmahi
Secondaiṅkhyathāḥ aiṅkhyethām aiṅkhyadhvam
Thirdaiṅkhyata aiṅkhyetām aiṅkhyanta


Optative

ActiveSingularDualPlural
Firstīṅkhayeyam īṅkhayeva īṅkhayema
Secondīṅkhayeḥ īṅkhayetam īṅkhayeta
Thirdīṅkhayet īṅkhayetām īṅkhayeyuḥ


MiddleSingularDualPlural
Firstīṅkhayeya īṅkhayevahi īṅkhayemahi
Secondīṅkhayethāḥ īṅkhayeyāthām īṅkhayedhvam
Thirdīṅkhayeta īṅkhayeyātām īṅkhayeran


PassiveSingularDualPlural
Firstīṅkhyeya īṅkhyevahi īṅkhyemahi
Secondīṅkhyethāḥ īṅkhyeyāthām īṅkhyedhvam
Thirdīṅkhyeta īṅkhyeyātām īṅkhyeran


Imperative

ActiveSingularDualPlural
Firstīṅkhayāni īṅkhayāva īṅkhayāma
Secondīṅkhaya īṅkhayatam īṅkhayata
Thirdīṅkhayatu īṅkhayatām īṅkhayantu


MiddleSingularDualPlural
Firstīṅkhayai īṅkhayāvahai īṅkhayāmahai
Secondīṅkhayasva īṅkhayethām īṅkhayadhvam
Thirdīṅkhayatām īṅkhayetām īṅkhayantām


PassiveSingularDualPlural
Firstīṅkhyai īṅkhyāvahai īṅkhyāmahai
Secondīṅkhyasva īṅkhyethām īṅkhyadhvam
Thirdīṅkhyatām īṅkhyetām īṅkhyantām


Future

ActiveSingularDualPlural
Firstīṅkhayiṣyāmi īṅkhayiṣyāvaḥ īṅkhayiṣyāmaḥ
Secondīṅkhayiṣyasi īṅkhayiṣyathaḥ īṅkhayiṣyatha
Thirdīṅkhayiṣyati īṅkhayiṣyataḥ īṅkhayiṣyanti


MiddleSingularDualPlural
Firstīṅkhayiṣye īṅkhayiṣyāvahe īṅkhayiṣyāmahe
Secondīṅkhayiṣyase īṅkhayiṣyethe īṅkhayiṣyadhve
Thirdīṅkhayiṣyate īṅkhayiṣyete īṅkhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstīṅkhayitāsmi īṅkhayitāsvaḥ īṅkhayitāsmaḥ
Secondīṅkhayitāsi īṅkhayitāsthaḥ īṅkhayitāstha
Thirdīṅkhayitā īṅkhayitārau īṅkhayitāraḥ

Participles

Past Passive Participle
īṅkhita m. n. īṅkhitā f.

Past Active Participle
īṅkhitavat m. n. īṅkhitavatī f.

Present Active Participle
īṅkhayat m. n. īṅkhayantī f.

Present Middle Participle
īṅkhayamāna m. n. īṅkhayamānā f.

Present Passive Participle
īṅkhyamāna m. n. īṅkhyamānā f.

Future Active Participle
īṅkhayiṣyat m. n. īṅkhayiṣyantī f.

Future Middle Participle
īṅkhayiṣyamāṇa m. n. īṅkhayiṣyamāṇā f.

Future Passive Participle
īṅkhya m. n. īṅkhyā f.

Future Passive Participle
īṅkhanīya m. n. īṅkhanīyā f.

Future Passive Participle
īṅkhayitavya m. n. īṅkhayitavyā f.

Indeclinable forms

Infinitive
īṅkhayitum

Absolutive
īṅkhayitvā

Absolutive
-īṅkhya

Periphrastic Perfect
īṅkhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria