Conjugation tables of hā_2

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstjihe jihīvahe jihīmahe
Secondjihīṣe jihāthe jihīdhve
Thirdjihīte jihāte jihate


PassiveSingularDualPlural
Firsthāye hāyāvahe hāyāmahe
Secondhāyase hāyethe hāyadhve
Thirdhāyate hāyete hāyante


Imperfect

MiddleSingularDualPlural
Firstajihi ajihīvahi ajihīmahi
Secondajihīthāḥ ajihāthām ajihīdhvam
Thirdajihīta ajihātām ajihata


PassiveSingularDualPlural
Firstahāye ahāyāvahi ahāyāmahi
Secondahāyathāḥ ahāyethām ahāyadhvam
Thirdahāyata ahāyetām ahāyanta


Optative

MiddleSingularDualPlural
Firstjihīya jihīvahi jihīmahi
Secondjihīthāḥ jihīyāthām jihīdhvam
Thirdjihīta jihīyātām jihīran


PassiveSingularDualPlural
Firsthāyeya hāyevahi hāyemahi
Secondhāyethāḥ hāyeyāthām hāyedhvam
Thirdhāyeta hāyeyātām hāyeran


Imperative

MiddleSingularDualPlural
Firstjihai jihāvahai jihāmahai
Secondjihīṣva jihāthām jihīdhvam
Thirdjihītām jihātām jihatām


PassiveSingularDualPlural
Firsthāyai hāyāvahai hāyāmahai
Secondhāyasva hāyethām hāyadhvam
Thirdhāyatām hāyetām hāyantām


Future

MiddleSingularDualPlural
Firsthāsye hāsyāvahe hāsyāmahe
Secondhāsyase hāsyethe hāsyadhve
Thirdhāsyate hāsyete hāsyante


Perfect

MiddleSingularDualPlural
Firstjahe jahivahe jahimahe
Secondjahiṣe jahāthe jahidhve
Thirdjahe jahāte jahire


Aorist

MiddleSingularDualPlural
Firstahāsi ahāsvahi ahāsmahi
Secondahāsthāḥ ahāsāthām ahādhvam
Thirdahāsta ahāsātām ahāsata


Benedictive

ActiveSingularDualPlural
Firsthāyāsam hāyāsva hāyāsma
Secondhāyāḥ hāyāstam hāyāsta
Thirdhāyāt hāyāstām hāyāsuḥ

Participles

Past Passive Participle
hāna m. n. hānā f.

Past Active Participle
hānavat m. n. hānavatī f.

Present Middle Participle
jihāna m. n. jihānā f.

Present Passive Participle
hāyamāna m. n. hāyamānā f.

Future Middle Participle
hāsyamāna m. n. hāsyamānā f.

Future Passive Participle
heya m. n. heyā f.

Future Passive Participle
hānīya m. n. hānīyā f.

Perfect Middle Participle
jahāna m. n. jahānā f.

Indeclinable forms

Absolutive
hātvā

Absolutive
-hāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria