Declension table of ?hānīya

Deva

MasculineSingularDualPlural
Nominativehānīyaḥ hānīyau hānīyāḥ
Vocativehānīya hānīyau hānīyāḥ
Accusativehānīyam hānīyau hānīyān
Instrumentalhānīyena hānīyābhyām hānīyaiḥ hānīyebhiḥ
Dativehānīyāya hānīyābhyām hānīyebhyaḥ
Ablativehānīyāt hānīyābhyām hānīyebhyaḥ
Genitivehānīyasya hānīyayoḥ hānīyānām
Locativehānīye hānīyayoḥ hānīyeṣu

Compound hānīya -

Adverb -hānīyam -hānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria