Conjugation tables of ?dhrañj
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhrañjāmi
dhrañjāvaḥ
dhrañjāmaḥ
Second
dhrañjasi
dhrañjathaḥ
dhrañjatha
Third
dhrañjati
dhrañjataḥ
dhrañjanti
Middle
Singular
Dual
Plural
First
dhrañje
dhrañjāvahe
dhrañjāmahe
Second
dhrañjase
dhrañjethe
dhrañjadhve
Third
dhrañjate
dhrañjete
dhrañjante
Passive
Singular
Dual
Plural
First
dhrajye
dhrajyāvahe
dhrajyāmahe
Second
dhrajyase
dhrajyethe
dhrajyadhve
Third
dhrajyate
dhrajyete
dhrajyante
Imperfect
Active
Singular
Dual
Plural
First
adhrañjam
adhrañjāva
adhrañjāma
Second
adhrañjaḥ
adhrañjatam
adhrañjata
Third
adhrañjat
adhrañjatām
adhrañjan
Middle
Singular
Dual
Plural
First
adhrañje
adhrañjāvahi
adhrañjāmahi
Second
adhrañjathāḥ
adhrañjethām
adhrañjadhvam
Third
adhrañjata
adhrañjetām
adhrañjanta
Passive
Singular
Dual
Plural
First
adhrajye
adhrajyāvahi
adhrajyāmahi
Second
adhrajyathāḥ
adhrajyethām
adhrajyadhvam
Third
adhrajyata
adhrajyetām
adhrajyanta
Optative
Active
Singular
Dual
Plural
First
dhrañjeyam
dhrañjeva
dhrañjema
Second
dhrañjeḥ
dhrañjetam
dhrañjeta
Third
dhrañjet
dhrañjetām
dhrañjeyuḥ
Middle
Singular
Dual
Plural
First
dhrañjeya
dhrañjevahi
dhrañjemahi
Second
dhrañjethāḥ
dhrañjeyāthām
dhrañjedhvam
Third
dhrañjeta
dhrañjeyātām
dhrañjeran
Passive
Singular
Dual
Plural
First
dhrajyeya
dhrajyevahi
dhrajyemahi
Second
dhrajyethāḥ
dhrajyeyāthām
dhrajyedhvam
Third
dhrajyeta
dhrajyeyātām
dhrajyeran
Imperative
Active
Singular
Dual
Plural
First
dhrañjāni
dhrañjāva
dhrañjāma
Second
dhrañja
dhrañjatam
dhrañjata
Third
dhrañjatu
dhrañjatām
dhrañjantu
Middle
Singular
Dual
Plural
First
dhrañjai
dhrañjāvahai
dhrañjāmahai
Second
dhrañjasva
dhrañjethām
dhrañjadhvam
Third
dhrañjatām
dhrañjetām
dhrañjantām
Passive
Singular
Dual
Plural
First
dhrajyai
dhrajyāvahai
dhrajyāmahai
Second
dhrajyasva
dhrajyethām
dhrajyadhvam
Third
dhrajyatām
dhrajyetām
dhrajyantām
Future
Active
Singular
Dual
Plural
First
dhrañjiṣyāmi
dhrañjiṣyāvaḥ
dhrañjiṣyāmaḥ
Second
dhrañjiṣyasi
dhrañjiṣyathaḥ
dhrañjiṣyatha
Third
dhrañjiṣyati
dhrañjiṣyataḥ
dhrañjiṣyanti
Middle
Singular
Dual
Plural
First
dhrañjiṣye
dhrañjiṣyāvahe
dhrañjiṣyāmahe
Second
dhrañjiṣyase
dhrañjiṣyethe
dhrañjiṣyadhve
Third
dhrañjiṣyate
dhrañjiṣyete
dhrañjiṣyante
Future2
Active
Singular
Dual
Plural
First
dhrañjitāsmi
dhrañjitāsvaḥ
dhrañjitāsmaḥ
Second
dhrañjitāsi
dhrañjitāsthaḥ
dhrañjitāstha
Third
dhrañjitā
dhrañjitārau
dhrañjitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadhrañja
dadhrañjiva
dadhrañjima
Second
dadhrañjitha
dadhrañjathuḥ
dadhrañja
Third
dadhrañja
dadhrañjatuḥ
dadhrañjuḥ
Middle
Singular
Dual
Plural
First
dadhrañje
dadhrañjivahe
dadhrañjimahe
Second
dadhrañjiṣe
dadhrañjāthe
dadhrañjidhve
Third
dadhrañje
dadhrañjāte
dadhrañjire
Benedictive
Active
Singular
Dual
Plural
First
dhrajyāsam
dhrajyāsva
dhrajyāsma
Second
dhrajyāḥ
dhrajyāstam
dhrajyāsta
Third
dhrajyāt
dhrajyāstām
dhrajyāsuḥ
Participles
Past Passive Participle
dhrañjita
m.
n.
dhrañjitā
f.
Past Active Participle
dhrañjitavat
m.
n.
dhrañjitavatī
f.
Present Active Participle
dhrañjat
m.
n.
dhrañjantī
f.
Present Middle Participle
dhrañjamāna
m.
n.
dhrañjamānā
f.
Present Passive Participle
dhrajyamāna
m.
n.
dhrajyamānā
f.
Future Active Participle
dhrañjiṣyat
m.
n.
dhrañjiṣyantī
f.
Future Middle Participle
dhrañjiṣyamāṇa
m.
n.
dhrañjiṣyamāṇā
f.
Future Passive Participle
dhrañjitavya
m.
n.
dhrañjitavyā
f.
Future Passive Participle
dhraṅgya
m.
n.
dhraṅgyā
f.
Future Passive Participle
dhrañjanīya
m.
n.
dhrañjanīyā
f.
Perfect Active Participle
dadhrañjvas
m.
n.
dadhrañjuṣī
f.
Perfect Middle Participle
dadhrañjāna
m.
n.
dadhrañjānā
f.
Indeclinable forms
Infinitive
dhrañjitum
Absolutive
dhrañjitvā
Absolutive
-dhrajya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025