Declension table of ?dhrañjiṣyat

Deva

MasculineSingularDualPlural
Nominativedhrañjiṣyan dhrañjiṣyantau dhrañjiṣyantaḥ
Vocativedhrañjiṣyan dhrañjiṣyantau dhrañjiṣyantaḥ
Accusativedhrañjiṣyantam dhrañjiṣyantau dhrañjiṣyataḥ
Instrumentaldhrañjiṣyatā dhrañjiṣyadbhyām dhrañjiṣyadbhiḥ
Dativedhrañjiṣyate dhrañjiṣyadbhyām dhrañjiṣyadbhyaḥ
Ablativedhrañjiṣyataḥ dhrañjiṣyadbhyām dhrañjiṣyadbhyaḥ
Genitivedhrañjiṣyataḥ dhrañjiṣyatoḥ dhrañjiṣyatām
Locativedhrañjiṣyati dhrañjiṣyatoḥ dhrañjiṣyatsu

Compound dhrañjiṣyat -

Adverb -dhrañjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria