Conjugation tables of das

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdasyāmi dasyāvaḥ dasyāmaḥ
Seconddasyasi dasyathaḥ dasyatha
Thirddasyati dasyataḥ dasyanti


PassiveSingularDualPlural
Firstdasye dasyāvahe dasyāmahe
Seconddasyase dasyethe dasyadhve
Thirddasyate dasyete dasyante


Imperfect

ActiveSingularDualPlural
Firstadasyam adasyāva adasyāma
Secondadasyaḥ adasyatam adasyata
Thirdadasyat adasyatām adasyan


PassiveSingularDualPlural
Firstadasye adasyāvahi adasyāmahi
Secondadasyathāḥ adasyethām adasyadhvam
Thirdadasyata adasyetām adasyanta


Optative

ActiveSingularDualPlural
Firstdasyeyam dasyeva dasyema
Seconddasyeḥ dasyetam dasyeta
Thirddasyet dasyetām dasyeyuḥ


PassiveSingularDualPlural
Firstdasyeya dasyevahi dasyemahi
Seconddasyethāḥ dasyeyāthām dasyedhvam
Thirddasyeta dasyeyātām dasyeran


Imperative

ActiveSingularDualPlural
Firstdasyāni dasyāva dasyāma
Seconddasya dasyatam dasyata
Thirddasyatu dasyatām dasyantu


PassiveSingularDualPlural
Firstdasyai dasyāvahai dasyāmahai
Seconddasyasva dasyethām dasyadhvam
Thirddasyatām dasyetām dasyantām


Future

ActiveSingularDualPlural
Firstdasiṣyāmi dasiṣyāvaḥ dasiṣyāmaḥ
Seconddasiṣyasi dasiṣyathaḥ dasiṣyatha
Thirddasiṣyati dasiṣyataḥ dasiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdasitāsmi dasitāsvaḥ dasitāsmaḥ
Seconddasitāsi dasitāsthaḥ dasitāstha
Thirddasitā dasitārau dasitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadāsa dadasa desiva desima
Seconddesitha dadastha desathuḥ desa
Thirddadāsa desatuḥ desuḥ


Aorist

ActiveSingularDualPlural
Firstadasam adasāva adasāma
Secondadasaḥ adasatam adasata
Thirdadasat adasatām adasan


MiddleSingularDualPlural
Firstadase adasāvahi adasāmahi
Secondadasathāḥ adasethām adasadhvam
Thirdadasata adasetām adasanta


Benedictive

ActiveSingularDualPlural
Firstdasyāsam dasyāsva dasyāsma
Seconddasyāḥ dasyāstam dasyāsta
Thirddasyāt dasyāstām dasyāsuḥ

Participles

Past Passive Participle
dasta m. n. dastā f.

Past Active Participle
dastavat m. n. dastavatī f.

Present Active Participle
dasyat m. n. dasyantī f.

Present Passive Participle
dasyamāna m. n. dasyamānā f.

Future Active Participle
dasiṣyat m. n. dasiṣyantī f.

Future Passive Participle
dasitavya m. n. dasitavyā f.

Future Passive Participle
dāsya m. n. dāsyā f.

Future Passive Participle
dasanīya m. n. dasanīyā f.

Perfect Active Participle
desivas m. n. desuṣī f.

Indeclinable forms

Infinitive
dasitum

Absolutive
dastvā

Absolutive
dasitvā

Absolutive
-dasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdāsayāmi dāsayāvaḥ dāsayāmaḥ
Seconddāsayasi dāsayathaḥ dāsayatha
Thirddāsayati dāsayataḥ dāsayanti


MiddleSingularDualPlural
Firstdāsaye dāsayāvahe dāsayāmahe
Seconddāsayase dāsayethe dāsayadhve
Thirddāsayate dāsayete dāsayante


PassiveSingularDualPlural
Firstdāsye dāsyāvahe dāsyāmahe
Seconddāsyase dāsyethe dāsyadhve
Thirddāsyate dāsyete dāsyante


Imperfect

ActiveSingularDualPlural
Firstadāsayam adāsayāva adāsayāma
Secondadāsayaḥ adāsayatam adāsayata
Thirdadāsayat adāsayatām adāsayan


MiddleSingularDualPlural
Firstadāsaye adāsayāvahi adāsayāmahi
Secondadāsayathāḥ adāsayethām adāsayadhvam
Thirdadāsayata adāsayetām adāsayanta


PassiveSingularDualPlural
Firstadāsye adāsyāvahi adāsyāmahi
Secondadāsyathāḥ adāsyethām adāsyadhvam
Thirdadāsyata adāsyetām adāsyanta


Optative

ActiveSingularDualPlural
Firstdāsayeyam dāsayeva dāsayema
Seconddāsayeḥ dāsayetam dāsayeta
Thirddāsayet dāsayetām dāsayeyuḥ


MiddleSingularDualPlural
Firstdāsayeya dāsayevahi dāsayemahi
Seconddāsayethāḥ dāsayeyāthām dāsayedhvam
Thirddāsayeta dāsayeyātām dāsayeran


PassiveSingularDualPlural
Firstdāsyeya dāsyevahi dāsyemahi
Seconddāsyethāḥ dāsyeyāthām dāsyedhvam
Thirddāsyeta dāsyeyātām dāsyeran


Imperative

ActiveSingularDualPlural
Firstdāsayāni dāsayāva dāsayāma
Seconddāsaya dāsayatam dāsayata
Thirddāsayatu dāsayatām dāsayantu


MiddleSingularDualPlural
Firstdāsayai dāsayāvahai dāsayāmahai
Seconddāsayasva dāsayethām dāsayadhvam
Thirddāsayatām dāsayetām dāsayantām


PassiveSingularDualPlural
Firstdāsyai dāsyāvahai dāsyāmahai
Seconddāsyasva dāsyethām dāsyadhvam
Thirddāsyatām dāsyetām dāsyantām


Future

ActiveSingularDualPlural
Firstdāsayiṣyāmi dāsayiṣyāvaḥ dāsayiṣyāmaḥ
Seconddāsayiṣyasi dāsayiṣyathaḥ dāsayiṣyatha
Thirddāsayiṣyati dāsayiṣyataḥ dāsayiṣyanti


MiddleSingularDualPlural
Firstdāsayiṣye dāsayiṣyāvahe dāsayiṣyāmahe
Seconddāsayiṣyase dāsayiṣyethe dāsayiṣyadhve
Thirddāsayiṣyate dāsayiṣyete dāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdāsayitāsmi dāsayitāsvaḥ dāsayitāsmaḥ
Seconddāsayitāsi dāsayitāsthaḥ dāsayitāstha
Thirddāsayitā dāsayitārau dāsayitāraḥ

Participles

Past Passive Participle
dāsita m. n. dāsitā f.

Past Active Participle
dāsitavat m. n. dāsitavatī f.

Present Active Participle
dāsayat m. n. dāsayantī f.

Present Middle Participle
dāsayamāna m. n. dāsayamānā f.

Present Passive Participle
dāsyamāna m. n. dāsyamānā f.

Future Active Participle
dāsayiṣyat m. n. dāsayiṣyantī f.

Future Middle Participle
dāsayiṣyamāṇa m. n. dāsayiṣyamāṇā f.

Future Passive Participle
dāsya m. n. dāsyā f.

Future Passive Participle
dāsanīya m. n. dāsanīyā f.

Future Passive Participle
dāsayitavya m. n. dāsayitavyā f.

Indeclinable forms

Infinitive
dāsayitum

Absolutive
dāsayitvā

Absolutive
-dāsya

Periphrastic Perfect
dāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria