Conjugation tables of bharts

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhartsāmi bhartsāvaḥ bhartsāmaḥ
Secondbhartsasi bhartsathaḥ bhartsatha
Thirdbhartsati bhartsataḥ bhartsanti


PassiveSingularDualPlural
Firstbhartsye bhartsyāvahe bhartsyāmahe
Secondbhartsyase bhartsyethe bhartsyadhve
Thirdbhartsyate bhartsyete bhartsyante


Imperfect

ActiveSingularDualPlural
Firstabhartsam abhartsāva abhartsāma
Secondabhartsaḥ abhartsatam abhartsata
Thirdabhartsat abhartsatām abhartsan


PassiveSingularDualPlural
Firstabhartsye abhartsyāvahi abhartsyāmahi
Secondabhartsyathāḥ abhartsyethām abhartsyadhvam
Thirdabhartsyata abhartsyetām abhartsyanta


Optative

ActiveSingularDualPlural
Firstbhartseyam bhartseva bhartsema
Secondbhartseḥ bhartsetam bhartseta
Thirdbhartset bhartsetām bhartseyuḥ


PassiveSingularDualPlural
Firstbhartsyeya bhartsyevahi bhartsyemahi
Secondbhartsyethāḥ bhartsyeyāthām bhartsyedhvam
Thirdbhartsyeta bhartsyeyātām bhartsyeran


Imperative

ActiveSingularDualPlural
Firstbhartsāni bhartsāva bhartsāma
Secondbhartsa bhartsatam bhartsata
Thirdbhartsatu bhartsatām bhartsantu


PassiveSingularDualPlural
Firstbhartsyai bhartsyāvahai bhartsyāmahai
Secondbhartsyasva bhartsyethām bhartsyadhvam
Thirdbhartsyatām bhartsyetām bhartsyantām


Future

ActiveSingularDualPlural
Firstbhartsiṣyāmi bhartsiṣyāvaḥ bhartsiṣyāmaḥ
Secondbhartsiṣyasi bhartsiṣyathaḥ bhartsiṣyatha
Thirdbhartsiṣyati bhartsiṣyataḥ bhartsiṣyanti


MiddleSingularDualPlural
Firstbhartsiṣye bhartsiṣyāvahe bhartsiṣyāmahe
Secondbhartsiṣyase bhartsiṣyethe bhartsiṣyadhve
Thirdbhartsiṣyate bhartsiṣyete bhartsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhartsitāsmi bhartsitāsvaḥ bhartsitāsmaḥ
Secondbhartsitāsi bhartsitāsthaḥ bhartsitāstha
Thirdbhartsitā bhartsitārau bhartsitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhartsa babhartsiva babhartsima
Secondbabhartsitha babhartsathuḥ babhartsa
Thirdbabhartsa babhartsatuḥ babhartsuḥ


MiddleSingularDualPlural
Firstbabhartse babhartsivahe babhartsimahe
Secondbabhartsiṣe babhartsāthe babhartsidhve
Thirdbabhartse babhartsāte babhartsire


Benedictive

ActiveSingularDualPlural
Firstbhartsyāsam bhartsyāsva bhartsyāsma
Secondbhartsyāḥ bhartsyāstam bhartsyāsta
Thirdbhartsyāt bhartsyāstām bhartsyāsuḥ

Participles

Past Passive Participle
bhartsita m. n. bhartsitā f.

Past Active Participle
bhartsitavat m. n. bhartsitavatī f.

Present Active Participle
bhartsat m. n. bhartsantī f.

Present Passive Participle
bhartsyamāna m. n. bhartsyamānā f.

Future Active Participle
bhartsiṣyat m. n. bhartsiṣyantī f.

Future Middle Participle
bhartsiṣyamāṇa m. n. bhartsiṣyamāṇā f.

Future Passive Participle
bhartsitavya m. n. bhartsitavyā f.

Future Passive Participle
bhartsya m. n. bhartsyā f.

Future Passive Participle
bhartsanīya m. n. bhartsanīyā f.

Perfect Active Participle
babhartsvas m. n. babhartsuṣī f.

Perfect Middle Participle
babhartsāna m. n. babhartsānā f.

Indeclinable forms

Infinitive
bhartsitum

Absolutive
bhartsitvā

Absolutive
-bhartsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria