Declension table of bhartsita

Deva

NeuterSingularDualPlural
Nominativebhartsitam bhartsite bhartsitāni
Vocativebhartsita bhartsite bhartsitāni
Accusativebhartsitam bhartsite bhartsitāni
Instrumentalbhartsitena bhartsitābhyām bhartsitaiḥ
Dativebhartsitāya bhartsitābhyām bhartsitebhyaḥ
Ablativebhartsitāt bhartsitābhyām bhartsitebhyaḥ
Genitivebhartsitasya bhartsitayoḥ bhartsitānām
Locativebhartsite bhartsitayoḥ bhartsiteṣu

Compound bhartsita -

Adverb -bhartsitam -bhartsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria