Conjugation tables of bhṛjj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhṛjjāmi bhṛjjāvaḥ bhṛjjāmaḥ
Secondbhṛjjasi bhṛjjathaḥ bhṛjjatha
Thirdbhṛjjati bhṛjjataḥ bhṛjjanti


MiddleSingularDualPlural
Firstbhṛjje bhṛjjāvahe bhṛjjāmahe
Secondbhṛjjase bhṛjjethe bhṛjjadhve
Thirdbhṛjjate bhṛjjete bhṛjjante


PassiveSingularDualPlural
Firstbhṛjjye bhṛjjyāvahe bhṛjjyāmahe
Secondbhṛjjyase bhṛjjyethe bhṛjjyadhve
Thirdbhṛjjyate bhṛjjyete bhṛjjyante


Imperfect

ActiveSingularDualPlural
Firstabhṛjjam abhṛjjāva abhṛjjāma
Secondabhṛjjaḥ abhṛjjatam abhṛjjata
Thirdabhṛjjat abhṛjjatām abhṛjjan


MiddleSingularDualPlural
Firstabhṛjje abhṛjjāvahi abhṛjjāmahi
Secondabhṛjjathāḥ abhṛjjethām abhṛjjadhvam
Thirdabhṛjjata abhṛjjetām abhṛjjanta


PassiveSingularDualPlural
Firstabhṛjjye abhṛjjyāvahi abhṛjjyāmahi
Secondabhṛjjyathāḥ abhṛjjyethām abhṛjjyadhvam
Thirdabhṛjjyata abhṛjjyetām abhṛjjyanta


Optative

ActiveSingularDualPlural
Firstbhṛjjeyam bhṛjjeva bhṛjjema
Secondbhṛjjeḥ bhṛjjetam bhṛjjeta
Thirdbhṛjjet bhṛjjetām bhṛjjeyuḥ


MiddleSingularDualPlural
Firstbhṛjjeya bhṛjjevahi bhṛjjemahi
Secondbhṛjjethāḥ bhṛjjeyāthām bhṛjjedhvam
Thirdbhṛjjeta bhṛjjeyātām bhṛjjeran


PassiveSingularDualPlural
Firstbhṛjjyeya bhṛjjyevahi bhṛjjyemahi
Secondbhṛjjyethāḥ bhṛjjyeyāthām bhṛjjyedhvam
Thirdbhṛjjyeta bhṛjjyeyātām bhṛjjyeran


Imperative

ActiveSingularDualPlural
Firstbhṛjjāni bhṛjjāva bhṛjjāma
Secondbhṛjja bhṛjjatam bhṛjjata
Thirdbhṛjjatu bhṛjjatām bhṛjjantu


MiddleSingularDualPlural
Firstbhṛjjai bhṛjjāvahai bhṛjjāmahai
Secondbhṛjjasva bhṛjjethām bhṛjjadhvam
Thirdbhṛjjatām bhṛjjetām bhṛjjantām


PassiveSingularDualPlural
Firstbhṛjjyai bhṛjjyāvahai bhṛjjyāmahai
Secondbhṛjjyasva bhṛjjyethām bhṛjjyadhvam
Thirdbhṛjjyatām bhṛjjyetām bhṛjjyantām


Future

ActiveSingularDualPlural
Firstbhrakṣyāmi bharkṣyāmi bhrakṣyāvaḥ bharkṣyāvaḥ bhrakṣyāmaḥ bharkṣyāmaḥ
Secondbhrakṣyasi bharkṣyasi bhrakṣyathaḥ bharkṣyathaḥ bhrakṣyatha bharkṣyatha
Thirdbhrakṣyati bharkṣyati bhrakṣyataḥ bharkṣyataḥ bhrakṣyanti bharkṣyanti


MiddleSingularDualPlural
Firstbhrakṣye bharkṣye bhrakṣyāvahe bharkṣyāvahe bhrakṣyāmahe bharkṣyāmahe
Secondbhrakṣyase bharkṣyase bhrakṣyethe bharkṣyethe bhrakṣyadhve bharkṣyadhve
Thirdbhrakṣyate bharkṣyate bhrakṣyete bharkṣyete bhrakṣyante bharkṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhraṣṭāsmi bharṣṭāsmi bhraṣṭāsvaḥ bharṣṭāsvaḥ bhraṣṭāsmaḥ bharṣṭāsmaḥ
Secondbhraṣṭāsi bharṣṭāsi bhraṣṭāsthaḥ bharṣṭāsthaḥ bhraṣṭāstha bharṣṭāstha
Thirdbhraṣṭā bharṣṭā bhraṣṭārau bharṣṭārau bhraṣṭāraḥ bharṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstbabharja babhṛjiva babhṛjima
Secondbabharjitha babhṛjathuḥ babhṛja
Thirdbabharja babhṛjatuḥ babhṛjuḥ


MiddleSingularDualPlural
Firstbabhṛje babhṛjivahe babhṛjimahe
Secondbabhṛjiṣe babhṛjāthe babhṛjidhve
Thirdbabhṛje babhṛjāte babhṛjire


Benedictive

ActiveSingularDualPlural
Firstbhṛjjyāsam bhṛjjyāsva bhṛjjyāsma
Secondbhṛjjyāḥ bhṛjjyāstam bhṛjjyāsta
Thirdbhṛjjyāt bhṛjjyāstām bhṛjjyāsuḥ

Participles

Past Passive Participle
bhṛṣṭa m. n. bhṛṣṭā f.

Past Active Participle
bhṛṣṭavat m. n. bhṛṣṭavatī f.

Present Active Participle
bhṛjjat m. n. bhṛjjantī f.

Present Middle Participle
bhṛjjamāna m. n. bhṛjjamānā f.

Present Passive Participle
bhṛjjyamāna m. n. bhṛjjyamānā f.

Future Active Participle
bhrakṣyat m. n. bhrakṣyantī f.

Future Active Participle
bharkṣyat m. n. bharkṣyantī f.

Future Middle Participle
bharkṣyamāṇa m. n. bharkṣyamāṇā f.

Future Middle Participle
bhrakṣyamāṇa m. n. bhrakṣyamāṇā f.

Future Passive Participle
bharṣṭavya m. n. bharṣṭavyā f.

Future Passive Participle
bhraṣṭavya m. n. bhraṣṭavyā f.

Future Passive Participle
bhṛggya m. n. bhṛggyā f.

Future Passive Participle
bharjanīya m. n. bharjanīyā f.

Perfect Active Participle
babhṛjvas m. n. babhṛjuṣī f.

Perfect Middle Participle
babhṛjāna m. n. babhṛjānā f.

Indeclinable forms

Infinitive
bhraṣṭum

Infinitive
bharṣṭum

Absolutive
bhṛṣṭvā

Absolutive
-bhṛjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria