तिङन्तावली
भृज्ज्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भृज्जति
भृज्जतः
भृज्जन्ति
मध्यम
भृज्जसि
भृज्जथः
भृज्जथ
उत्तम
भृज्जामि
भृज्जावः
भृज्जामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भृज्जते
भृज्जेते
भृज्जन्ते
मध्यम
भृज्जसे
भृज्जेथे
भृज्जध्वे
उत्तम
भृज्जे
भृज्जावहे
भृज्जामहे
कर्मणि
एक
द्वि
बहु
प्रथम
भृज्ज्यते
भृज्ज्येते
भृज्ज्यन्ते
मध्यम
भृज्ज्यसे
भृज्ज्येथे
भृज्ज्यध्वे
उत्तम
भृज्ज्ये
भृज्ज्यावहे
भृज्ज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभृज्जत्
अभृज्जताम्
अभृज्जन्
मध्यम
अभृज्जः
अभृज्जतम्
अभृज्जत
उत्तम
अभृज्जम्
अभृज्जाव
अभृज्जाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभृज्जत
अभृज्जेताम्
अभृज्जन्त
मध्यम
अभृज्जथाः
अभृज्जेथाम्
अभृज्जध्वम्
उत्तम
अभृज्जे
अभृज्जावहि
अभृज्जामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अभृज्ज्यत
अभृज्ज्येताम्
अभृज्ज्यन्त
मध्यम
अभृज्ज्यथाः
अभृज्ज्येथाम्
अभृज्ज्यध्वम्
उत्तम
अभृज्ज्ये
अभृज्ज्यावहि
अभृज्ज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भृज्जेत्
भृज्जेताम्
भृज्जेयुः
मध्यम
भृज्जेः
भृज्जेतम्
भृज्जेत
उत्तम
भृज्जेयम्
भृज्जेव
भृज्जेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भृज्जेत
भृज्जेयाताम्
भृज्जेरन्
मध्यम
भृज्जेथाः
भृज्जेयाथाम्
भृज्जेध्वम्
उत्तम
भृज्जेय
भृज्जेवहि
भृज्जेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
भृज्ज्येत
भृज्ज्येयाताम्
भृज्ज्येरन्
मध्यम
भृज्ज्येथाः
भृज्ज्येयाथाम्
भृज्ज्येध्वम्
उत्तम
भृज्ज्येय
भृज्ज्येवहि
भृज्ज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भृज्जतु
भृज्जताम्
भृज्जन्तु
मध्यम
भृज्ज
भृज्जतम्
भृज्जत
उत्तम
भृज्जानि
भृज्जाव
भृज्जाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भृज्जताम्
भृज्जेताम्
भृज्जन्ताम्
मध्यम
भृज्जस्व
भृज्जेथाम्
भृज्जध्वम्
उत्तम
भृज्जै
भृज्जावहै
भृज्जामहै
कर्मणि
एक
द्वि
बहु
प्रथम
भृज्ज्यताम्
भृज्ज्येताम्
भृज्ज्यन्ताम्
मध्यम
भृज्ज्यस्व
भृज्ज्येथाम्
भृज्ज्यध्वम्
उत्तम
भृज्ज्यै
भृज्ज्यावहै
भृज्ज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भ्रक्ष्यति
भर्क्ष्यति
भ्रक्ष्यतः
भर्क्ष्यतः
भ्रक्ष्यन्ति
भर्क्ष्यन्ति
मध्यम
भ्रक्ष्यसि
भर्क्ष्यसि
भ्रक्ष्यथः
भर्क्ष्यथः
भ्रक्ष्यथ
भर्क्ष्यथ
उत्तम
भ्रक्ष्यामि
भर्क्ष्यामि
भ्रक्ष्यावः
भर्क्ष्यावः
भ्रक्ष्यामः
भर्क्ष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भ्रक्ष्यते
भर्क्ष्यते
भ्रक्ष्येते
भर्क्ष्येते
भ्रक्ष्यन्ते
भर्क्ष्यन्ते
मध्यम
भ्रक्ष्यसे
भर्क्ष्यसे
भ्रक्ष्येथे
भर्क्ष्येथे
भ्रक्ष्यध्वे
भर्क्ष्यध्वे
उत्तम
भ्रक्ष्ये
भर्क्ष्ये
भ्रक्ष्यावहे
भर्क्ष्यावहे
भ्रक्ष्यामहे
भर्क्ष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भ्रष्टा
भर्ष्टा
भ्रष्टारौ
भर्ष्टारौ
भ्रष्टारः
भर्ष्टारः
मध्यम
भ्रष्टासि
भर्ष्टासि
भ्रष्टास्थः
भर्ष्टास्थः
भ्रष्टास्थ
भर्ष्टास्थ
उत्तम
भ्रष्टास्मि
भर्ष्टास्मि
भ्रष्टास्वः
भर्ष्टास्वः
भ्रष्टास्मः
भर्ष्टास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
बभर्ज
बभृजतुः
बभृजुः
मध्यम
बभर्जिथ
बभृजथुः
बभृज
उत्तम
बभर्ज
बभृजिव
बभृजिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
बभृजे
बभृजाते
बभृजिरे
मध्यम
बभृजिषे
बभृजाथे
बभृजिध्वे
उत्तम
बभृजे
बभृजिवहे
बभृजिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भृज्ज्यात्
भृज्ज्यास्ताम्
भृज्ज्यासुः
मध्यम
भृज्ज्याः
भृज्ज्यास्तम्
भृज्ज्यास्त
उत्तम
भृज्ज्यासम्
भृज्ज्यास्व
भृज्ज्यास्म
कृदन्त
क्त
भृष्ट
m.
n.
भृष्टा
f.
क्तवतु
भृष्टवत्
m.
n.
भृष्टवती
f.
शतृ
भृज्जत्
m.
n.
भृज्जन्ती
f.
शानच्
भृज्जमान
m.
n.
भृज्जमाना
f.
शानच् कर्मणि
भृज्ज्यमान
m.
n.
भृज्ज्यमाना
f.
लुडादेश पर
भ्रक्ष्यत्
m.
n.
भ्रक्ष्यन्ती
f.
लुडादेश पर
भर्क्ष्यत्
m.
n.
भर्क्ष्यन्ती
f.
लुडादेश आत्म
भर्क्ष्यमाण
m.
n.
भर्क्ष्यमाणा
f.
लुडादेश आत्म
भ्रक्ष्यमाण
m.
n.
भ्रक्ष्यमाणा
f.
यत्
भर्ष्टव्य
m.
n.
भर्ष्टव्या
f.
यत्
भ्रष्टव्य
m.
n.
भ्रष्टव्या
f.
यत्
भृग्ग्य
m.
n.
भृग्ग्या
f.
अनीयर्
भर्जनीय
m.
n.
भर्जनीया
f.
लिडादेश पर
बभृज्वस्
m.
n.
बभृजुषी
f.
लिडादेश आत्म
बभृजान
m.
n.
बभृजाना
f.
अव्यय
तुमुन्
भ्रष्टुम्
तुमुन्
भर्ष्टुम्
क्त्वा
भृष्ट्वा
ल्यप्
॰भृज्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025