Conjugation tables of ?pi_2
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
piyāmi
piyāvaḥ
piyāmaḥ
Second
piyasi
piyathaḥ
piyatha
Third
piyati
piyataḥ
piyanti
Middle
Singular
Dual
Plural
First
piye
piyāvahe
piyāmahe
Second
piyase
piyethe
piyadhve
Third
piyate
piyete
piyante
Passive
Singular
Dual
Plural
First
pīye
pīyāvahe
pīyāmahe
Second
pīyase
pīyethe
pīyadhve
Third
pīyate
pīyete
pīyante
Imperfect
Active
Singular
Dual
Plural
First
apiyam
apiyāva
apiyāma
Second
apiyaḥ
apiyatam
apiyata
Third
apiyat
apiyatām
apiyan
Middle
Singular
Dual
Plural
First
apiye
apiyāvahi
apiyāmahi
Second
apiyathāḥ
apiyethām
apiyadhvam
Third
apiyata
apiyetām
apiyanta
Passive
Singular
Dual
Plural
First
apīye
apīyāvahi
apīyāmahi
Second
apīyathāḥ
apīyethām
apīyadhvam
Third
apīyata
apīyetām
apīyanta
Optative
Active
Singular
Dual
Plural
First
piyeyam
piyeva
piyema
Second
piyeḥ
piyetam
piyeta
Third
piyet
piyetām
piyeyuḥ
Middle
Singular
Dual
Plural
First
piyeya
piyevahi
piyemahi
Second
piyethāḥ
piyeyāthām
piyedhvam
Third
piyeta
piyeyātām
piyeran
Passive
Singular
Dual
Plural
First
pīyeya
pīyevahi
pīyemahi
Second
pīyethāḥ
pīyeyāthām
pīyedhvam
Third
pīyeta
pīyeyātām
pīyeran
Imperative
Active
Singular
Dual
Plural
First
piyāni
piyāva
piyāma
Second
piya
piyatam
piyata
Third
piyatu
piyatām
piyantu
Middle
Singular
Dual
Plural
First
piyai
piyāvahai
piyāmahai
Second
piyasva
piyethām
piyadhvam
Third
piyatām
piyetām
piyantām
Passive
Singular
Dual
Plural
First
pīyai
pīyāvahai
pīyāmahai
Second
pīyasva
pīyethām
pīyadhvam
Third
pīyatām
pīyetām
pīyantām
Future
Active
Singular
Dual
Plural
First
peṣyāmi
peṣyāvaḥ
peṣyāmaḥ
Second
peṣyasi
peṣyathaḥ
peṣyatha
Third
peṣyati
peṣyataḥ
peṣyanti
Middle
Singular
Dual
Plural
First
peṣye
peṣyāvahe
peṣyāmahe
Second
peṣyase
peṣyethe
peṣyadhve
Third
peṣyate
peṣyete
peṣyante
Future2
Active
Singular
Dual
Plural
First
petāsmi
petāsvaḥ
petāsmaḥ
Second
petāsi
petāsthaḥ
petāstha
Third
petā
petārau
petāraḥ
Perfect
Active
Singular
Dual
Plural
First
pipāya
pipaya
pipyiva
pipayiva
pipyima
pipayima
Second
pipetha
pipayitha
pipyathuḥ
pipya
Third
pipāya
pipyatuḥ
pipyuḥ
Middle
Singular
Dual
Plural
First
pipye
pipyivahe
pipyimahe
Second
pipyiṣe
pipyāthe
pipyidhve
Third
pipye
pipyāte
pipyire
Benedictive
Active
Singular
Dual
Plural
First
pīyāsam
pīyāsva
pīyāsma
Second
pīyāḥ
pīyāstam
pīyāsta
Third
pīyāt
pīyāstām
pīyāsuḥ
Participles
Past Passive Participle
pīta
m.
n.
pītā
f.
Past Active Participle
pītavat
m.
n.
pītavatī
f.
Present Active Participle
piyat
m.
n.
piyantī
f.
Present Middle Participle
piyamāna
m.
n.
piyamānā
f.
Present Passive Participle
pīyamāna
m.
n.
pīyamānā
f.
Future Active Participle
peṣyat
m.
n.
peṣyantī
f.
Future Middle Participle
peṣyamāṇa
m.
n.
peṣyamāṇā
f.
Future Passive Participle
petavya
m.
n.
petavyā
f.
Future Passive Participle
peya
m.
n.
peyā
f.
Future Passive Participle
payanīya
m.
n.
payanīyā
f.
Perfect Active Participle
pipivas
m.
n.
pipyuṣī
f.
Perfect Middle Participle
pipyāna
m.
n.
pipyānā
f.
Indeclinable forms
Infinitive
petum
Absolutive
pītvā
Absolutive
-pītya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025