Conjugation tables of
pī
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
pīye
pīyāvahe
pīyāmahe
Second
pīyase
pīyethe
pīyadhve
Third
pīyate
pīyete
pīyante
Imperfect
Middle
Singular
Dual
Plural
First
apīye
apīyāvahi
apīyāmahi
Second
apīyathāḥ
apīyethām
apīyadhvam
Third
apīyata
apīyetām
apīyanta
Optative
Middle
Singular
Dual
Plural
First
pīyeya
pīyevahi
pīyemahi
Second
pīyethāḥ
pīyeyāthām
pīyedhvam
Third
pīyeta
pīyeyātām
pīyeran
Imperative
Middle
Singular
Dual
Plural
First
pīyai
pīyāvahai
pīyāmahai
Second
pīyasva
pīyethām
pīyadhvam
Third
pīyatām
pīyetām
pīyantām
Perfect
Active
Singular
Dual
Plural
First
pīpāya
pīpaya
pīpyiva
pīpayiva
pīpyima
pīpayima
Second
pīpetha
pīpayitha
pīpyathuḥ
pīpya
Third
pīpāya
pīpyatuḥ
pīpyuḥ
Benedictive
Active
Singular
Dual
Plural
First
pīyāsam
pīyāsva
pīyāsma
Second
pīyāḥ
pīyāstam
pīyāsta
Third
pīyāt
pīyāstām
pīyāsuḥ
Participles
Past Passive Participle
pīna
m.
n.
pīnā
f.
Past Active Participle
pīnavat
m.
n.
pīnavatī
f.
Present Middle Participle
pīyamāna
m.
n.
pīyamānā
f.
Perfect Active Participle
pīpīvas
m.
n.
pīpyuṣī
f.
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024