Declension table of ?pīpyuṣī

Deva

FeminineSingularDualPlural
Nominativepīpyuṣī pīpyuṣyau pīpyuṣyaḥ
Vocativepīpyuṣi pīpyuṣyau pīpyuṣyaḥ
Accusativepīpyuṣīm pīpyuṣyau pīpyuṣīḥ
Instrumentalpīpyuṣyā pīpyuṣībhyām pīpyuṣībhiḥ
Dativepīpyuṣyai pīpyuṣībhyām pīpyuṣībhyaḥ
Ablativepīpyuṣyāḥ pīpyuṣībhyām pīpyuṣībhyaḥ
Genitivepīpyuṣyāḥ pīpyuṣyoḥ pīpyuṣīṇām
Locativepīpyuṣyām pīpyuṣyoḥ pīpyuṣīṣu

Compound pīpyuṣi - pīpyuṣī -

Adverb -pīpyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria