Conjugation tables of
pī
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
pipye
pipīvahe
pipīmahe
Second
pipīṣe
pipyāthe
pipīdhve
Third
pipīte
pipyāte
pipyate
Imperfect
Middle
Singular
Dual
Plural
First
apipī
apipīvahi
apipīmahi
Second
apipīthāḥ
apipyāthām
apipīdhvam
Third
apipīta
apipyātām
apipyata
Optative
Middle
Singular
Dual
Plural
First
pipīya
pipīvahi
pipīmahi
Second
pipīthāḥ
pipīyāthām
pipīdhvam
Third
pipīta
pipīyātām
pipīran
Imperative
Middle
Singular
Dual
Plural
First
pipayai
pipayāvahai
pipayāmahai
Second
pipīṣva
pipyāthām
pipīdhvam
Third
pipītām
pipyātām
pipyatām
Perfect
Active
Singular
Dual
Plural
First
pīpāya
pīpaya
pīpyiva
pīpayiva
pīpyima
pīpayima
Second
pīpetha
pīpayitha
pīpyathuḥ
pīpya
Third
pīpāya
pīpyatuḥ
pīpyuḥ
Benedictive
Active
Singular
Dual
Plural
First
pīyāsam
pīyāsva
pīyāsma
Second
pīyāḥ
pīyāstam
pīyāsta
Third
pīyāt
pīyāstām
pīyāsuḥ
Participles
Past Passive Participle
pīna
m.
n.
pīnā
f.
Past Active Participle
pīnavat
m.
n.
pīnavatī
f.
Present Middle Participle
pipyāna
m.
n.
pipyānā
f.
Perfect Active Participle
pīpīvas
m.
n.
pīpyuṣī
f.
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025