Conjugation tables of ?prā_1
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
prāmi
prāvaḥ
prāmaḥ
Second
prāsi
prāthaḥ
prātha
Third
prāti
prātaḥ
prānti
Imperfect
Active
Singular
Dual
Plural
First
aprām
aprāva
aprāma
Second
aprāḥ
aprātam
aprāta
Third
aprāt
aprātām
apruḥ
aprān
Optative
Active
Singular
Dual
Plural
First
prāyām
prāyāva
prāyāma
Second
prāyāḥ
prāyātam
prāyāta
Third
prāyāt
prāyātām
prāyuḥ
Imperative
Active
Singular
Dual
Plural
First
prāṇi
prāva
prāma
Second
prāhi
prātam
prāta
Third
prātu
prātām
prāntu
Perfect
Active
Singular
Dual
Plural
First
paprau
papriva
paprima
Second
papritha
paprātha
paprathuḥ
papra
Third
paprau
papratuḥ
papruḥ
Benedictive
Active
Singular
Dual
Plural
First
prīyāsam
prīyāsva
prīyāsma
Second
prīyāḥ
prīyāstam
prīyāsta
Third
prīyāt
prīyāstām
prīyāsuḥ
Participles
Present Active Participle
prāt
m.
n.
prātī
f.
Perfect Active Participle
paprivas
m.
n.
papruṣī
f.
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025