Conjugation tables of
śāṇa_1
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
śāṇīyāmi
śāṇīyāvaḥ
śāṇīyāmaḥ
Second
śāṇīyasi
śāṇīyathaḥ
śāṇīyatha
Third
śāṇīyati
śāṇīyataḥ
śāṇīyanti
Imperfect
Active
Singular
Dual
Plural
First
aśāṇīyam
aśāṇīyāva
aśāṇīyāma
Second
aśāṇīyaḥ
aśāṇīyatam
aśāṇīyata
Third
aśāṇīyat
aśāṇīyatām
aśāṇīyan
Optative
Active
Singular
Dual
Plural
First
śāṇīyeyam
śāṇīyeva
śāṇīyema
Second
śāṇīyeḥ
śāṇīyetam
śāṇīyeta
Third
śāṇīyet
śāṇīyetām
śāṇīyeyuḥ
Imperative
Active
Singular
Dual
Plural
First
śāṇīyāni
śāṇīyāva
śāṇīyāma
Second
śāṇīya
śāṇīyatam
śāṇīyata
Third
śāṇīyatu
śāṇīyatām
śāṇīyantu
Future
Active
Singular
Dual
Plural
First
śāṇīyiṣyāmi
śāṇīyiṣyāvaḥ
śāṇīyiṣyāmaḥ
Second
śāṇīyiṣyasi
śāṇīyiṣyathaḥ
śāṇīyiṣyatha
Third
śāṇīyiṣyati
śāṇīyiṣyataḥ
śāṇīyiṣyanti
Middle
Singular
Dual
Plural
First
śāṇīyiṣye
śāṇīyiṣyāvahe
śāṇīyiṣyāmahe
Second
śāṇīyiṣyase
śāṇīyiṣyethe
śāṇīyiṣyadhve
Third
śāṇīyiṣyate
śāṇīyiṣyete
śāṇīyiṣyante
Future2
Active
Singular
Dual
Plural
First
śāṇīyitāsmi
śāṇīyitāsvaḥ
śāṇīyitāsmaḥ
Second
śāṇīyitāsi
śāṇīyitāsthaḥ
śāṇīyitāstha
Third
śāṇīyitā
śāṇīyitārau
śāṇīyitāraḥ
Participles
Past Passive Participle
śāṇita
m.
n.
śāṇitā
f.
Past Active Participle
śāṇitavat
m.
n.
śāṇitavatī
f.
Present Active Participle
śāṇīyat
m.
n.
śāṇīyantī
f.
Future Active Participle
śāṇīyiṣyat
m.
n.
śāṇīyiṣyantī
f.
Future Middle Participle
śāṇīyiṣyamāṇa
m.
n.
śāṇīyiṣyamāṇā
f.
Future Passive Participle
śāṇīyitavya
m.
n.
śāṇīyitavyā
f.
Indeclinable forms
Infinitive
śāṇīyitum
Absolutive
śāṇīyitvā
Periphrastic Perfect
śāṇīyām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025