Conjugation tables of madra

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstmadrāye madrāyāvahe madrāyāmahe
Secondmadrāyase madrāyethe madrāyadhve
Thirdmadrāyate madrāyete madrāyante


Imperfect

MiddleSingularDualPlural
Firstamadrāye amadrāyāvahi amadrāyāmahi
Secondamadrāyathāḥ amadrāyethām amadrāyadhvam
Thirdamadrāyata amadrāyetām amadrāyanta


Optative

MiddleSingularDualPlural
Firstmadrāyeya madrāyevahi madrāyemahi
Secondmadrāyethāḥ madrāyeyāthām madrāyedhvam
Thirdmadrāyeta madrāyeyātām madrāyeran


Imperative

MiddleSingularDualPlural
Firstmadrāyai madrāyāvahai madrāyāmahai
Secondmadrāyasva madrāyethām madrāyadhvam
Thirdmadrāyatām madrāyetām madrāyantām


Future

ActiveSingularDualPlural
Firstmadrāyiṣyāmi madrāyiṣyāvaḥ madrāyiṣyāmaḥ
Secondmadrāyiṣyasi madrāyiṣyathaḥ madrāyiṣyatha
Thirdmadrāyiṣyati madrāyiṣyataḥ madrāyiṣyanti


MiddleSingularDualPlural
Firstmadrāyiṣye madrāyiṣyāvahe madrāyiṣyāmahe
Secondmadrāyiṣyase madrāyiṣyethe madrāyiṣyadhve
Thirdmadrāyiṣyate madrāyiṣyete madrāyiṣyante


Future2

ActiveSingularDualPlural
Firstmadrāyitāsmi madrāyitāsvaḥ madrāyitāsmaḥ
Secondmadrāyitāsi madrāyitāsthaḥ madrāyitāstha
Thirdmadrāyitā madrāyitārau madrāyitāraḥ

Participles

Past Passive Participle
madrita m. n. madritā f.

Past Active Participle
madritavat m. n. madritavatī f.

Present Middle Participle
madrāyamāṇa m. n. madrāyamāṇā f.

Future Active Participle
madrāyiṣyat m. n. madrāyiṣyantī f.

Future Middle Participle
madrāyiṣyamāṇa m. n. madrāyiṣyamāṇā f.

Future Passive Participle
madrāyitavya m. n. madrāyitavyā f.

Indeclinable forms

Infinitive
madrāyitum

Absolutive
madrāyitvā

Periphrastic Perfect
madrāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria