Conjugation tables of
madra
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
madrāye
madrāyāvahe
madrāyāmahe
Second
madrāyase
madrāyethe
madrāyadhve
Third
madrāyate
madrāyete
madrāyante
Imperfect
Middle
Singular
Dual
Plural
First
amadrāye
amadrāyāvahi
amadrāyāmahi
Second
amadrāyathāḥ
amadrāyethām
amadrāyadhvam
Third
amadrāyata
amadrāyetām
amadrāyanta
Optative
Middle
Singular
Dual
Plural
First
madrāyeya
madrāyevahi
madrāyemahi
Second
madrāyethāḥ
madrāyeyāthām
madrāyedhvam
Third
madrāyeta
madrāyeyātām
madrāyeran
Imperative
Middle
Singular
Dual
Plural
First
madrāyai
madrāyāvahai
madrāyāmahai
Second
madrāyasva
madrāyethām
madrāyadhvam
Third
madrāyatām
madrāyetām
madrāyantām
Future
Active
Singular
Dual
Plural
First
madrāyiṣyāmi
madrāyiṣyāvaḥ
madrāyiṣyāmaḥ
Second
madrāyiṣyasi
madrāyiṣyathaḥ
madrāyiṣyatha
Third
madrāyiṣyati
madrāyiṣyataḥ
madrāyiṣyanti
Middle
Singular
Dual
Plural
First
madrāyiṣye
madrāyiṣyāvahe
madrāyiṣyāmahe
Second
madrāyiṣyase
madrāyiṣyethe
madrāyiṣyadhve
Third
madrāyiṣyate
madrāyiṣyete
madrāyiṣyante
Future2
Active
Singular
Dual
Plural
First
madrāyitāsmi
madrāyitāsvaḥ
madrāyitāsmaḥ
Second
madrāyitāsi
madrāyitāsthaḥ
madrāyitāstha
Third
madrāyitā
madrāyitārau
madrāyitāraḥ
Participles
Past Passive Participle
madrita
m.
n.
madritā
f.
Past Active Participle
madritavat
m.
n.
madritavatī
f.
Present Middle Participle
madrāyamāṇa
m.
n.
madrāyamāṇā
f.
Future Active Participle
madrāyiṣyat
m.
n.
madrāyiṣyantī
f.
Future Middle Participle
madrāyiṣyamāṇa
m.
n.
madrāyiṣyamāṇā
f.
Future Passive Participle
madrāyitavya
m.
n.
madrāyitavyā
f.
Indeclinable forms
Infinitive
madrāyitum
Absolutive
madrāyitvā
Periphrastic Perfect
madrāyām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025