Conjugation tables of ?sniṭ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
sneṭayāmi
sneṭayāvaḥ
sneṭayāmaḥ
Second
sneṭayasi
sneṭayathaḥ
sneṭayatha
Third
sneṭayati
sneṭayataḥ
sneṭayanti
Middle
Singular
Dual
Plural
First
sneṭaye
sneṭayāvahe
sneṭayāmahe
Second
sneṭayase
sneṭayethe
sneṭayadhve
Third
sneṭayate
sneṭayete
sneṭayante
Passive
Singular
Dual
Plural
First
sneṭye
sneṭyāvahe
sneṭyāmahe
Second
sneṭyase
sneṭyethe
sneṭyadhve
Third
sneṭyate
sneṭyete
sneṭyante
Imperfect
Active
Singular
Dual
Plural
First
asneṭayam
asneṭayāva
asneṭayāma
Second
asneṭayaḥ
asneṭayatam
asneṭayata
Third
asneṭayat
asneṭayatām
asneṭayan
Middle
Singular
Dual
Plural
First
asneṭaye
asneṭayāvahi
asneṭayāmahi
Second
asneṭayathāḥ
asneṭayethām
asneṭayadhvam
Third
asneṭayata
asneṭayetām
asneṭayanta
Passive
Singular
Dual
Plural
First
asneṭye
asneṭyāvahi
asneṭyāmahi
Second
asneṭyathāḥ
asneṭyethām
asneṭyadhvam
Third
asneṭyata
asneṭyetām
asneṭyanta
Optative
Active
Singular
Dual
Plural
First
sneṭayeyam
sneṭayeva
sneṭayema
Second
sneṭayeḥ
sneṭayetam
sneṭayeta
Third
sneṭayet
sneṭayetām
sneṭayeyuḥ
Middle
Singular
Dual
Plural
First
sneṭayeya
sneṭayevahi
sneṭayemahi
Second
sneṭayethāḥ
sneṭayeyāthām
sneṭayedhvam
Third
sneṭayeta
sneṭayeyātām
sneṭayeran
Passive
Singular
Dual
Plural
First
sneṭyeya
sneṭyevahi
sneṭyemahi
Second
sneṭyethāḥ
sneṭyeyāthām
sneṭyedhvam
Third
sneṭyeta
sneṭyeyātām
sneṭyeran
Imperative
Active
Singular
Dual
Plural
First
sneṭayāni
sneṭayāva
sneṭayāma
Second
sneṭaya
sneṭayatam
sneṭayata
Third
sneṭayatu
sneṭayatām
sneṭayantu
Middle
Singular
Dual
Plural
First
sneṭayai
sneṭayāvahai
sneṭayāmahai
Second
sneṭayasva
sneṭayethām
sneṭayadhvam
Third
sneṭayatām
sneṭayetām
sneṭayantām
Passive
Singular
Dual
Plural
First
sneṭyai
sneṭyāvahai
sneṭyāmahai
Second
sneṭyasva
sneṭyethām
sneṭyadhvam
Third
sneṭyatām
sneṭyetām
sneṭyantām
Future
Active
Singular
Dual
Plural
First
sneṭayiṣyāmi
sneṭayiṣyāvaḥ
sneṭayiṣyāmaḥ
Second
sneṭayiṣyasi
sneṭayiṣyathaḥ
sneṭayiṣyatha
Third
sneṭayiṣyati
sneṭayiṣyataḥ
sneṭayiṣyanti
Middle
Singular
Dual
Plural
First
sneṭayiṣye
sneṭayiṣyāvahe
sneṭayiṣyāmahe
Second
sneṭayiṣyase
sneṭayiṣyethe
sneṭayiṣyadhve
Third
sneṭayiṣyate
sneṭayiṣyete
sneṭayiṣyante
Future2
Active
Singular
Dual
Plural
First
sneṭayitāsmi
sneṭayitāsvaḥ
sneṭayitāsmaḥ
Second
sneṭayitāsi
sneṭayitāsthaḥ
sneṭayitāstha
Third
sneṭayitā
sneṭayitārau
sneṭayitāraḥ
Participles
Past Passive Participle
sneṭita
m.
n.
sneṭitā
f.
Past Active Participle
sneṭitavat
m.
n.
sneṭitavatī
f.
Present Active Participle
sneṭayat
m.
n.
sneṭayantī
f.
Present Middle Participle
sneṭayamāna
m.
n.
sneṭayamānā
f.
Present Passive Participle
sneṭyamāna
m.
n.
sneṭyamānā
f.
Future Active Participle
sneṭayiṣyat
m.
n.
sneṭayiṣyantī
f.
Future Middle Participle
sneṭayiṣyamāṇa
m.
n.
sneṭayiṣyamāṇā
f.
Future Passive Participle
sneṭayitavya
m.
n.
sneṭayitavyā
f.
Future Passive Participle
sneṭya
m.
n.
sneṭyā
f.
Future Passive Participle
sneṭanīya
m.
n.
sneṭanīyā
f.
Indeclinable forms
Infinitive
sneṭayitum
Absolutive
sneṭayitvā
Absolutive
-sneṭayya
Periphrastic Perfect
sneṭayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025