Conjugation tables of ?khac
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
khacāmi
khacāvaḥ
khacāmaḥ
Second
khacasi
khacathaḥ
khacatha
Third
khacati
khacataḥ
khacanti
Middle
Singular
Dual
Plural
First
khace
khacāvahe
khacāmahe
Second
khacase
khacethe
khacadhve
Third
khacate
khacete
khacante
Passive
Singular
Dual
Plural
First
khacye
khacyāvahe
khacyāmahe
Second
khacyase
khacyethe
khacyadhve
Third
khacyate
khacyete
khacyante
Imperfect
Active
Singular
Dual
Plural
First
akhacam
akhacāva
akhacāma
Second
akhacaḥ
akhacatam
akhacata
Third
akhacat
akhacatām
akhacan
Middle
Singular
Dual
Plural
First
akhace
akhacāvahi
akhacāmahi
Second
akhacathāḥ
akhacethām
akhacadhvam
Third
akhacata
akhacetām
akhacanta
Passive
Singular
Dual
Plural
First
akhacye
akhacyāvahi
akhacyāmahi
Second
akhacyathāḥ
akhacyethām
akhacyadhvam
Third
akhacyata
akhacyetām
akhacyanta
Optative
Active
Singular
Dual
Plural
First
khaceyam
khaceva
khacema
Second
khaceḥ
khacetam
khaceta
Third
khacet
khacetām
khaceyuḥ
Middle
Singular
Dual
Plural
First
khaceya
khacevahi
khacemahi
Second
khacethāḥ
khaceyāthām
khacedhvam
Third
khaceta
khaceyātām
khaceran
Passive
Singular
Dual
Plural
First
khacyeya
khacyevahi
khacyemahi
Second
khacyethāḥ
khacyeyāthām
khacyedhvam
Third
khacyeta
khacyeyātām
khacyeran
Imperative
Active
Singular
Dual
Plural
First
khacāni
khacāva
khacāma
Second
khaca
khacatam
khacata
Third
khacatu
khacatām
khacantu
Middle
Singular
Dual
Plural
First
khacai
khacāvahai
khacāmahai
Second
khacasva
khacethām
khacadhvam
Third
khacatām
khacetām
khacantām
Passive
Singular
Dual
Plural
First
khacyai
khacyāvahai
khacyāmahai
Second
khacyasva
khacyethām
khacyadhvam
Third
khacyatām
khacyetām
khacyantām
Future
Active
Singular
Dual
Plural
First
khaciṣyāmi
khaciṣyāvaḥ
khaciṣyāmaḥ
Second
khaciṣyasi
khaciṣyathaḥ
khaciṣyatha
Third
khaciṣyati
khaciṣyataḥ
khaciṣyanti
Middle
Singular
Dual
Plural
First
khaciṣye
khaciṣyāvahe
khaciṣyāmahe
Second
khaciṣyase
khaciṣyethe
khaciṣyadhve
Third
khaciṣyate
khaciṣyete
khaciṣyante
Future2
Active
Singular
Dual
Plural
First
khacitāsmi
khacitāsvaḥ
khacitāsmaḥ
Second
khacitāsi
khacitāsthaḥ
khacitāstha
Third
khacitā
khacitārau
khacitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cakhāca
cakhaca
cakhaciva
cakhacima
Second
cakhacitha
cakhacathuḥ
cakhaca
Third
cakhāca
cakhacatuḥ
cakhacuḥ
Middle
Singular
Dual
Plural
First
cakhace
cakhacivahe
cakhacimahe
Second
cakhaciṣe
cakhacāthe
cakhacidhve
Third
cakhace
cakhacāte
cakhacire
Benedictive
Active
Singular
Dual
Plural
First
khacyāsam
khacyāsva
khacyāsma
Second
khacyāḥ
khacyāstam
khacyāsta
Third
khacyāt
khacyāstām
khacyāsuḥ
Participles
Past Passive Participle
khakta
m.
n.
khaktā
f.
Past Active Participle
khaktavat
m.
n.
khaktavatī
f.
Present Active Participle
khacat
m.
n.
khacantī
f.
Present Middle Participle
khacamāna
m.
n.
khacamānā
f.
Present Passive Participle
khacyamāna
m.
n.
khacyamānā
f.
Future Active Participle
khaciṣyat
m.
n.
khaciṣyantī
f.
Future Middle Participle
khaciṣyamāṇa
m.
n.
khaciṣyamāṇā
f.
Future Passive Participle
khacitavya
m.
n.
khacitavyā
f.
Future Passive Participle
khācya
m.
n.
khācyā
f.
Future Passive Participle
khacanīya
m.
n.
khacanīyā
f.
Perfect Active Participle
cakhacvas
m.
n.
cakhacuṣī
f.
Perfect Middle Participle
cakhacāna
m.
n.
cakhacānā
f.
Indeclinable forms
Infinitive
khacitum
Absolutive
khaktvā
Absolutive
-khacya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025