Declension table of ?khaciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekhaciṣyamāṇaḥ khaciṣyamāṇau khaciṣyamāṇāḥ
Vocativekhaciṣyamāṇa khaciṣyamāṇau khaciṣyamāṇāḥ
Accusativekhaciṣyamāṇam khaciṣyamāṇau khaciṣyamāṇān
Instrumentalkhaciṣyamāṇena khaciṣyamāṇābhyām khaciṣyamāṇaiḥ khaciṣyamāṇebhiḥ
Dativekhaciṣyamāṇāya khaciṣyamāṇābhyām khaciṣyamāṇebhyaḥ
Ablativekhaciṣyamāṇāt khaciṣyamāṇābhyām khaciṣyamāṇebhyaḥ
Genitivekhaciṣyamāṇasya khaciṣyamāṇayoḥ khaciṣyamāṇānām
Locativekhaciṣyamāṇe khaciṣyamāṇayoḥ khaciṣyamāṇeṣu

Compound khaciṣyamāṇa -

Adverb -khaciṣyamāṇam -khaciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria