Conjugation tables of
cyut_1
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
cyotāmi
cyotāvaḥ
cyotāmaḥ
Second
cyotasi
cyotathaḥ
cyotatha
Third
cyotati
cyotataḥ
cyotanti
Passive
Singular
Dual
Plural
First
cyutye
cyutyāvahe
cyutyāmahe
Second
cyutyase
cyutyethe
cyutyadhve
Third
cyutyate
cyutyete
cyutyante
Imperfect
Active
Singular
Dual
Plural
First
acyotam
acyotāva
acyotāma
Second
acyotaḥ
acyotatam
acyotata
Third
acyotat
acyotatām
acyotan
Passive
Singular
Dual
Plural
First
acyutye
acyutyāvahi
acyutyāmahi
Second
acyutyathāḥ
acyutyethām
acyutyadhvam
Third
acyutyata
acyutyetām
acyutyanta
Optative
Active
Singular
Dual
Plural
First
cyoteyam
cyoteva
cyotema
Second
cyoteḥ
cyotetam
cyoteta
Third
cyotet
cyotetām
cyoteyuḥ
Passive
Singular
Dual
Plural
First
cyutyeya
cyutyevahi
cyutyemahi
Second
cyutyethāḥ
cyutyeyāthām
cyutyedhvam
Third
cyutyeta
cyutyeyātām
cyutyeran
Imperative
Active
Singular
Dual
Plural
First
cyotāni
cyotāva
cyotāma
Second
cyota
cyotatam
cyotata
Third
cyotatu
cyotatām
cyotantu
Passive
Singular
Dual
Plural
First
cyutyai
cyutyāvahai
cyutyāmahai
Second
cyutyasva
cyutyethām
cyutyadhvam
Third
cyutyatām
cyutyetām
cyutyantām
Future
Active
Singular
Dual
Plural
First
cyotiṣyāmi
cyotiṣyāvaḥ
cyotiṣyāmaḥ
Second
cyotiṣyasi
cyotiṣyathaḥ
cyotiṣyatha
Third
cyotiṣyati
cyotiṣyataḥ
cyotiṣyanti
Future2
Active
Singular
Dual
Plural
First
cyotitāsmi
cyotitāsvaḥ
cyotitāsmaḥ
Second
cyotitāsi
cyotitāsthaḥ
cyotitāstha
Third
cyotitā
cyotitārau
cyotitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cucyota
cucyutiva
cucyutima
Second
cucyotitha
cucyutathuḥ
cucyuta
Third
cucyota
cucyutatuḥ
cucyutuḥ
Benedictive
Active
Singular
Dual
Plural
First
cyutyāsam
cyutyāsva
cyutyāsma
Second
cyutyāḥ
cyutyāstam
cyutyāsta
Third
cyutyāt
cyutyāstām
cyutyāsuḥ
Participles
Past Passive Participle
cyutta
m.
n.
cyuttā
f.
Past Active Participle
cyuttavat
m.
n.
cyuttavatī
f.
Present Active Participle
cyotat
m.
n.
cyotantī
f.
Present Passive Participle
cyutyamāna
m.
n.
cyutyamānā
f.
Future Active Participle
cyotiṣyat
m.
n.
cyotiṣyantī
f.
Future Passive Participle
cyotitavya
m.
n.
cyotitavyā
f.
Future Passive Participle
cyotya
m.
n.
cyotyā
f.
Future Passive Participle
cyotanīya
m.
n.
cyotanīyā
f.
Perfect Active Participle
cucyutvas
m.
n.
cucyutuṣī
f.
Indeclinable forms
Infinitive
cyotitum
Absolutive
cyuttvā
Absolutive
-cyutya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025