Conjugation tables of cyut_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcyotāmi cyotāvaḥ cyotāmaḥ
Secondcyotasi cyotathaḥ cyotatha
Thirdcyotati cyotataḥ cyotanti


PassiveSingularDualPlural
Firstcyutye cyutyāvahe cyutyāmahe
Secondcyutyase cyutyethe cyutyadhve
Thirdcyutyate cyutyete cyutyante


Imperfect

ActiveSingularDualPlural
Firstacyotam acyotāva acyotāma
Secondacyotaḥ acyotatam acyotata
Thirdacyotat acyotatām acyotan


PassiveSingularDualPlural
Firstacyutye acyutyāvahi acyutyāmahi
Secondacyutyathāḥ acyutyethām acyutyadhvam
Thirdacyutyata acyutyetām acyutyanta


Optative

ActiveSingularDualPlural
Firstcyoteyam cyoteva cyotema
Secondcyoteḥ cyotetam cyoteta
Thirdcyotet cyotetām cyoteyuḥ


PassiveSingularDualPlural
Firstcyutyeya cyutyevahi cyutyemahi
Secondcyutyethāḥ cyutyeyāthām cyutyedhvam
Thirdcyutyeta cyutyeyātām cyutyeran


Imperative

ActiveSingularDualPlural
Firstcyotāni cyotāva cyotāma
Secondcyota cyotatam cyotata
Thirdcyotatu cyotatām cyotantu


PassiveSingularDualPlural
Firstcyutyai cyutyāvahai cyutyāmahai
Secondcyutyasva cyutyethām cyutyadhvam
Thirdcyutyatām cyutyetām cyutyantām


Future

ActiveSingularDualPlural
Firstcyotiṣyāmi cyotiṣyāvaḥ cyotiṣyāmaḥ
Secondcyotiṣyasi cyotiṣyathaḥ cyotiṣyatha
Thirdcyotiṣyati cyotiṣyataḥ cyotiṣyanti


Future2

ActiveSingularDualPlural
Firstcyotitāsmi cyotitāsvaḥ cyotitāsmaḥ
Secondcyotitāsi cyotitāsthaḥ cyotitāstha
Thirdcyotitā cyotitārau cyotitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucyota cucyutiva cucyutima
Secondcucyotitha cucyutathuḥ cucyuta
Thirdcucyota cucyutatuḥ cucyutuḥ


Benedictive

ActiveSingularDualPlural
Firstcyutyāsam cyutyāsva cyutyāsma
Secondcyutyāḥ cyutyāstam cyutyāsta
Thirdcyutyāt cyutyāstām cyutyāsuḥ

Participles

Past Passive Participle
cyutta m. n. cyuttā f.

Past Active Participle
cyuttavat m. n. cyuttavatī f.

Present Active Participle
cyotat m. n. cyotantī f.

Present Passive Participle
cyutyamāna m. n. cyutyamānā f.

Future Active Participle
cyotiṣyat m. n. cyotiṣyantī f.

Future Passive Participle
cyotitavya m. n. cyotitavyā f.

Future Passive Participle
cyotya m. n. cyotyā f.

Future Passive Participle
cyotanīya m. n. cyotanīyā f.

Perfect Active Participle
cucyutvas m. n. cucyutuṣī f.

Indeclinable forms

Infinitive
cyotitum

Absolutive
cyuttvā

Absolutive
-cyutya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria