Declension table of yuktibhāṣā

Deva

FeminineSingularDualPlural
Nominativeyuktibhāṣā yuktibhāṣe yuktibhāṣāḥ
Vocativeyuktibhāṣe yuktibhāṣe yuktibhāṣāḥ
Accusativeyuktibhāṣām yuktibhāṣe yuktibhāṣāḥ
Instrumentalyuktibhāṣayā yuktibhāṣābhyām yuktibhāṣābhiḥ
Dativeyuktibhāṣāyai yuktibhāṣābhyām yuktibhāṣābhyaḥ
Ablativeyuktibhāṣāyāḥ yuktibhāṣābhyām yuktibhāṣābhyaḥ
Genitiveyuktibhāṣāyāḥ yuktibhāṣayoḥ yuktibhāṣāṇām
Locativeyuktibhāṣāyām yuktibhāṣayoḥ yuktibhāṣāsu

Adverb -yuktibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria