Declension table of yuktadaṇḍatā

Deva

FeminineSingularDualPlural
Nominativeyuktadaṇḍatā yuktadaṇḍate yuktadaṇḍatāḥ
Vocativeyuktadaṇḍate yuktadaṇḍate yuktadaṇḍatāḥ
Accusativeyuktadaṇḍatām yuktadaṇḍate yuktadaṇḍatāḥ
Instrumentalyuktadaṇḍatayā yuktadaṇḍatābhyām yuktadaṇḍatābhiḥ
Dativeyuktadaṇḍatāyai yuktadaṇḍatābhyām yuktadaṇḍatābhyaḥ
Ablativeyuktadaṇḍatāyāḥ yuktadaṇḍatābhyām yuktadaṇḍatābhyaḥ
Genitiveyuktadaṇḍatāyāḥ yuktadaṇḍatayoḥ yuktadaṇḍatānām
Locativeyuktadaṇḍatāyām yuktadaṇḍatayoḥ yuktadaṇḍatāsu

Adverb -yuktadaṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria