Declension table of yujya

Deva

NeuterSingularDualPlural
Nominativeyujyam yujye yujyāni
Vocativeyujya yujye yujyāni
Accusativeyujyam yujye yujyāni
Instrumentalyujyena yujyābhyām yujyaiḥ
Dativeyujyāya yujyābhyām yujyebhyaḥ
Ablativeyujyāt yujyābhyām yujyebhyaḥ
Genitiveyujyasya yujyayoḥ yujyānām
Locativeyujye yujyayoḥ yujyeṣu

Compound yujya -

Adverb -yujyam -yujyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria