Declension table of yogabhāṣyavivaraṇa

Deva

NeuterSingularDualPlural
Nominativeyogabhāṣyavivaraṇam yogabhāṣyavivaraṇe yogabhāṣyavivaraṇāni
Vocativeyogabhāṣyavivaraṇa yogabhāṣyavivaraṇe yogabhāṣyavivaraṇāni
Accusativeyogabhāṣyavivaraṇam yogabhāṣyavivaraṇe yogabhāṣyavivaraṇāni
Instrumentalyogabhāṣyavivaraṇena yogabhāṣyavivaraṇābhyām yogabhāṣyavivaraṇaiḥ
Dativeyogabhāṣyavivaraṇāya yogabhāṣyavivaraṇābhyām yogabhāṣyavivaraṇebhyaḥ
Ablativeyogabhāṣyavivaraṇāt yogabhāṣyavivaraṇābhyām yogabhāṣyavivaraṇebhyaḥ
Genitiveyogabhāṣyavivaraṇasya yogabhāṣyavivaraṇayoḥ yogabhāṣyavivaraṇānām
Locativeyogabhāṣyavivaraṇe yogabhāṣyavivaraṇayoḥ yogabhāṣyavivaraṇeṣu

Compound yogabhāṣyavivaraṇa -

Adverb -yogabhāṣyavivaraṇam -yogabhāṣyavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria