Declension table of yauṣmākīṇa

Deva

NeuterSingularDualPlural
Nominativeyauṣmākīṇam yauṣmākīṇe yauṣmākīṇāni
Vocativeyauṣmākīṇa yauṣmākīṇe yauṣmākīṇāni
Accusativeyauṣmākīṇam yauṣmākīṇe yauṣmākīṇāni
Instrumentalyauṣmākīṇena yauṣmākīṇābhyām yauṣmākīṇaiḥ
Dativeyauṣmākīṇāya yauṣmākīṇābhyām yauṣmākīṇebhyaḥ
Ablativeyauṣmākīṇāt yauṣmākīṇābhyām yauṣmākīṇebhyaḥ
Genitiveyauṣmākīṇasya yauṣmākīṇayoḥ yauṣmākīṇānām
Locativeyauṣmākīṇe yauṣmākīṇayoḥ yauṣmākīṇeṣu

Compound yauṣmākīṇa -

Adverb -yauṣmākīṇam -yauṣmākīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria