Declension table of yatnavat

Deva

MasculineSingularDualPlural
Nominativeyatnavān yatnavantau yatnavantaḥ
Vocativeyatnavan yatnavantau yatnavantaḥ
Accusativeyatnavantam yatnavantau yatnavataḥ
Instrumentalyatnavatā yatnavadbhyām yatnavadbhiḥ
Dativeyatnavate yatnavadbhyām yatnavadbhyaḥ
Ablativeyatnavataḥ yatnavadbhyām yatnavadbhyaḥ
Genitiveyatnavataḥ yatnavatoḥ yatnavatām
Locativeyatnavati yatnavatoḥ yatnavatsu

Compound yatnavat -

Adverb -yatnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria