Declension table of yathodita

Deva

MasculineSingularDualPlural
Nominativeyathoditaḥ yathoditau yathoditāḥ
Vocativeyathodita yathoditau yathoditāḥ
Accusativeyathoditam yathoditau yathoditān
Instrumentalyathoditena yathoditābhyām yathoditaiḥ yathoditebhiḥ
Dativeyathoditāya yathoditābhyām yathoditebhyaḥ
Ablativeyathoditāt yathoditābhyām yathoditebhyaḥ
Genitiveyathoditasya yathoditayoḥ yathoditānām
Locativeyathodite yathoditayoḥ yathoditeṣu

Compound yathodita -

Adverb -yathoditam -yathoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria