Declension table of yathoddeśapakṣa

Deva

MasculineSingularDualPlural
Nominativeyathoddeśapakṣaḥ yathoddeśapakṣau yathoddeśapakṣāḥ
Vocativeyathoddeśapakṣa yathoddeśapakṣau yathoddeśapakṣāḥ
Accusativeyathoddeśapakṣam yathoddeśapakṣau yathoddeśapakṣān
Instrumentalyathoddeśapakṣeṇa yathoddeśapakṣābhyām yathoddeśapakṣaiḥ yathoddeśapakṣebhiḥ
Dativeyathoddeśapakṣāya yathoddeśapakṣābhyām yathoddeśapakṣebhyaḥ
Ablativeyathoddeśapakṣāt yathoddeśapakṣābhyām yathoddeśapakṣebhyaḥ
Genitiveyathoddeśapakṣasya yathoddeśapakṣayoḥ yathoddeśapakṣāṇām
Locativeyathoddeśapakṣe yathoddeśapakṣayoḥ yathoddeśapakṣeṣu

Compound yathoddeśapakṣa -

Adverb -yathoddeśapakṣam -yathoddeśapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria