Declension table of yathāyogya

Deva

MasculineSingularDualPlural
Nominativeyathāyogyaḥ yathāyogyau yathāyogyāḥ
Vocativeyathāyogya yathāyogyau yathāyogyāḥ
Accusativeyathāyogyam yathāyogyau yathāyogyān
Instrumentalyathāyogyena yathāyogyābhyām yathāyogyaiḥ yathāyogyebhiḥ
Dativeyathāyogyāya yathāyogyābhyām yathāyogyebhyaḥ
Ablativeyathāyogyāt yathāyogyābhyām yathāyogyebhyaḥ
Genitiveyathāyogyasya yathāyogyayoḥ yathāyogyānām
Locativeyathāyogye yathāyogyayoḥ yathāyogyeṣu

Compound yathāyogya -

Adverb -yathāyogyam -yathāyogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria